SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ , ज्ञाताधर्मकथासूत्रे ण ' यूय खलु । हे देवानुमियाः ' जाइ शुज्जो' न भूयः एव करणाय प्रवर्तिष्ये इति कृत्वा = इत्युक्त्वा शैलकमनगारमेतदर्थं सम्यग विनयेन 'भुज्जो सुज्जो' भूयो भूयः पुन पुनः ' खामेइ ' क्षमयति शैलस्य राजर्षे क्रोवोपशमनार्थं पुनः पुनः स्वापराध क्षमयति स्मेत्यर्थ' । ततः खलु तस्य शैलरुस्य राजर्षेः पान्यकेनैवमुक्तस्य अयमेतद्रवीक्ष्यमाणरूपः यावत् सकल्प समुदपद्यत = अभनत् - एवम् = अमुना प्रकारेण सलु निश्वये, अह सर्व राज्य त्यक्त्वा च यावत् दीक्षा गृहीत्वा पुनर्विपुलानपानादौ मूच्छितः गृद्धः अध्युपपन्नः अवसन्नः, यावत् अवसन्नविहारी, पार्श्वस्थविहारी कुशीलः कुशीलविहारी प्रमत्तः ससक्तचतुर्मासापगमेऽपि ऋतुनद्धपीठफलकशग्यासस्तारक गृहीत्या विहदेवाणुपिया ! णाह मुज्जो एव करणयाए त्ति कट्टु सेलय अणगार एयम सम्म विणण भुज्जो २ खामेइ ) इसलिये हे देवानुप्रिय ! आप मुझे क्षमा कीजिये | अप मैं हे देवानुप्रिय ! पुनः ऐसा नही करूँगा । इस प्रकार कहकर उसने वार २ शैलक अनगार से अपने इस अपराध की बड़े विनय के साथ क्षमा मागी । (लएणं तस्म से लयस्स रायरिसिस्स पथरण एव वृत्तस्स अयमेयारू वे जाव समुप्पज्जिया) इस प्रकार पांथक अनगार के कहने पर उस शैलक राजर्षि के मन मे यह इस प्रकार का यावत् सकल्प उत्पन्न हुआ (एव खलु अह रज्ज च जाव ओसनो जाब उउ बद्धपीठ फलग सेज्जासधारण गिष्टित्ता विरामि त नो खलु कप्पड़ समणाण ओसन्ना ण पासत्या पण जाव विहरित्तए) मैने समस्त राज्यका परित्याग कर यावत् जिनदीक्षा धारण की है परन्तु अन मै पुन विपुल अशन १५८ तुमण्ण देवाणुपिया । णाई मुज्जो एव करणयाए तिकट्टु सेलय अणगार एयम सम्म विणएण भुज्जो २ खामेइ ) मेथी हे हेवानुप्रिय ! तभे भने क्षभा કરા હું દેવાનુપ્રિય ! હવેથી મારાથી આવુ કોઈપશુ દિવસ થશે નહિં. આ પ્રમાણે પાથક અનગારે શૈલક રાજઋષિની પેતાના અપરાધ બદલ વાર વાર विनम्र थाने क्षमा याचना उरी, ( तपण तस्स सेलयस्स रायरिसिस्स्र पथएण एवं वुत्तरस अयमेयारूवे जाव समुप्पज्जिस्था ) मा प्रभा पाथ अनगारनी વાત સાભળીને શૈલક રાજર્ષિના મનમા આ જાતના સકલ્પ-વિચાર સ્ફુર્યાં ॐ ( एवं खलु अह रज्ज च जान ओसनो जाव उउचदपीढफ्लगसेज्जा सधारण गिव्हित्ता विरामि त नो खलु कप्पइ भ्रमणार्ण ओसन्नाण पासस्थान जाव विहरित्तर ) स रा पैलवना त्याग उरीने भे निनदीक्षा भेजवा छे પશુ અત્યારે ફરી હું પુષ્કળ પ્રમાણુમા અશન, વાન વગેરેના સેવનમા આસ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy