SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ माताधर्मकथासूत्र एगे भव दुवे भव अणेगे भव अक्खए भव अव्वए भव __ अवट्टिए भव अणेगभूयभावभविएवि भव । सुया ! एगे वि अह दुवेवि अहं जाव अणेगभूयभाव भविएवि अह । से केणतुणं भते । एवं वुच्चइ एगे वि अहं जाव अणेगभूयभविएवि अह । जण्णं सुया। दवट्टयाए एगे अह नाणदसणट्टयाए दुवेवि अह पएसट्टयाए अक्खएवि अहं अधएवि अहं अवाट्टए वि अह उवओगट्टयाए अणेगभूयभाव भविएवि अहं। ___ एत्थ णं से सुए सबुद्धे थावच्चापुत्तं वदह नमसइ,वदित्ता नमसित्ता एव वयासी-इच्छामि णं भते। तुभ अंतिए केवलिपन्नत्त धम्म निसामित्तए, धम्मकहा भाणियव्वा ॥सू० २४॥ 'तएण से सुए ' इत्यादि टीका- ततस्तदनन्तर स शुरु परित्राजकसहस्रेण सुदर्शनेन श्रेष्ठिना च साधं यत्रैव नीलाशौफनामोद्यान यत्रैव स्थापत्यापुन नामाऽनगार आसोत, तनवो पागच्छति, उपागत्य स्थापत्यापुनमेम्वक्ष्यमाणमकारेणानादीत्- 'जत्ता ते 'तएण से सुए' इत्यादि । टीकार्थ-(तण्ण) इसके बाद (से सुए) वह शुक परिव्राजक (परित्या यगसहस्सेण सुदसणेण य सेट्टिणा सद्धिं जेणेव नीलासोए उजाणे जेणेव थावच्चा पुत्तो अणगारे तेणेव उवागच्छद) १ एक हजार परिव्राजको के-और सुदर्शन के साथ जहा नीलाशोक उद्यान तथा उसमें जहा 'तएण से' सुए' त्या !' टरी ( तएण) त्या२ मा ( से सुए)शु परिवा१४४ (परिवायगसहम्सेण सुदसणेण य सेट्ठिणा सद्धि जेणेव नीलासोए उताणे जेणे यावच्चापुत्ते अणगारे तेणेव उवागच्छइ) १२ परिart भने सुशन शनी साथे rl નીલાશોક ઉદ્યાન હતું અને તેમાં ક્યા સ્થાપત્યા પુત્ર અનગર હતા ત્યા ગયે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy