SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतपणी टी० अ० ५ सुदर्शनश्रेष्टीवर्णनम् ८९ त्यापुत्र: इमान् अर्थान् यावद् व्याकरोति= मम मनाना समीचीन समाधान करिष्यति ततस्तदनन्तर खलु जह उन्देवन्दिष्ये, नमस्यामि नमस्कारप्यामि । अथ मम स इमान् अर्थान् यानद् व्याकरणानि नो व्याकरोति=न स्प टीकरिष्यति, ततस्तदा खलु अहम् एतैरेव अर्हेतुभिः 'निष्पट्टपरिपणजागरण ' निःस्पष्टप्रश्नव्याकरण = निः स्पष्टानि अव्यारयातानि मनुव्यावरणानि प्रश्नो तराणि येन स तथा तम्, प्रश्नोत्तरकरणासमर्थ करिष्यामि ॥ २३ ॥ मूढम् -तएणं से परिव्वायगसहस्सेणं सुदंसणेण य सेट्टिणा सद्धि जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छइ, उवागच्छित्ता थावच्चापुत्त एवं वयासीजत्ता ते भते | जवणिज ते अव्वावाह पित, फासूयं विहार ते ' । तएण से थावच्चापुते सुएण परिवायगेण एव बुत्ते समाणे सुयं परिव्वायग एव वयासी-सुया । जन्तावि मे जवणिजंपि मे अव्वावाहपि मे फासूय विहारंपि मे, ॥ तएण से सुए थावच्चापुत्त एव वयासी-कि भंते । जत्ता' ॥ सुया | जन्न मम णाणदसणचरित्ततवनियमसजममाइएहि जोएहि जयणा से तं जत्ता । से कि त भते । जवणिज १ । विशेष का अच्छी तरह से समाधान कर देगे तो में उन्हें नमस्कार करूँगा । यदि वे मेरे इन अर्थो से लेकर व्याकरणो तक की वालों का कोई ठीक २ स्पष्टीकरण नही करेगे। तो मैं उन्हें उसी समय इन्हीं अर्थ हेतुओं द्वारा प्रश्नोत्तर करने में असमर्थ कर दूंगा ॥ सू० २३ ॥ કારણા તેમજ વ્યારુગ્ણા વિષેના પ્રશ્નો ના મારી પેઠે સમાધાન કરશે તે હુ તેમને વદન કરીશ અને જે તે માગ અર્થાં વ્યાકરણા વગેરે ના વિષે સારી રીતે સ્પર્ટી કન્ગ્યુ ન કરી કે તે હું તેમને તરત જ પ્રશ્નોત્તર કરવામા २५ ॥
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy