SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतवपिणो टीका अ० ५ सुदर्शनश्रेष्ठीवर्णनम् स कीदृश इत्याह-आढयः विभवशाली, यावत् अपरिभूता केनापि पराभ वितुमशक्यः। ___ तस्मिन् काले तस्मिन् समये शुको नाम परिव्राजक आसीत् । सकीदृश इत्याद "रिउव्वेयनजुधेयसामवेयअथवणवेयसहितंतकुसले" ऋग्वेद यजुर्वेदसामवेदाथ वेदपष्ठितन्त्र-कुशलः सर्ववेदसर्वत त्रनिपुण इत्यर्थः, 'सखसमये लद्धट्टे' साख्यसमये लब्धार्थः सांख्यशास्त्राभिमतसकलतमार्थामिज्ञः' पञ्चयमपञ्च नियमयुक्त, तत्र अ. हिंसा सत्यास्तेदब्रह्मचर्यापरिग्रहाः पञ्चयमाः, शौचसन्तोपतपः स्वाध्यायेश्वरमणिका नगर सेठ रहता था। यह विशेष विभूतिशाली था और अपरिभूत था-कोई भी व्यक्ति इसका तिरस्कार (अपमान) नहीं कर सकता था। (तेण कालेण तेण समएण सुए णाम परिवायए होत्था) उसी काल और उसी समयमें शुक नाम का परिव्राजक था (रिउव्वेय, जजुब्वेय, सामवेय, अथव्वणवेय, सहिततकुसले, सख समए लद्धढे पचजम पच नियमजुत्त सोयमूलग दसप्पयारपरिव्वायगधम्म दा-धम्मच सोयधम्म च तित्थाभिसेयच जाधवमाणे पण्णवेमाणे धाउरत्तवत्थपवरपरिहिए ) यह ऋवेद, यजुर्वेद, सामवेद, अथर्ववेद पष्टितत्र इनमें कुशल थानिपुण था। सांख्य सिद्धान्त प्रतिवादित सकल तत्वों के अर्थका ज्ञाता था। पचयम और पचनियम से युक्त तथा शौच मूलक दश प्रकारके परिव्राजक धर्मका दान रूपधम का शौच रूप धर्मका तीर्थाभिषेकका उपदेश देता था उसका प्रचार करता था। अहिंसा,सत्यअस्तेय ब्रह्मचर्य और परिग्रह ये पाच यम हैं। शौच सन्तोप तप स्वाध्याय, ईश्वरप्रणिશેઠ રહેતું હતું તે ખૂબ જ ઐશ્વર્ય સંપન્ન અને અપરિભૂત હતો કઈ પણ यति तमना तिर न ४२शती ती (तेण कालेण तेण समएण सुए णाम परिव्वायए होत्था ) ते आणे भने ते साये में शुभ नामे परिवा ४ ता (रिउव्वेय, जजुम्वेय, सामवेय, अथव्वणवेय, सद्विततकुखले, सख समए लद्धडे पचजमप चनियमजुत्त सोयमूलग दसप्पयारपरिव्यायगधम्म दाणधम्म च सोयधम्म च तित्थाभिसेय च आघवेमाणे पण्णवेमाणे धाउरत्तवत्य पवरपरिहिए) ते २६, यावे, सामवेद, अथवे तेभर पष्ठितमा કુશળ હેત, નિપુણ હતે સાખ્યસિદ્ધાન્તમાં કહેલા બધા તને તે જાણ નાર હતું તે પાચ યમ તેમજ પાચ નિયમ થી યુક્ત હતું તે શૌચમૂલક દશ જાતના પરિવ્રાજક ધર્મને, દાનરૂપ ધર્મને શૌચરૂપ ધર્મને તીર્થાભિષેક (તીર્થસ્નાન) ને ઉપદેશ આપતું હતું અને પિતાના ધર્મને પ્રચાર કરતા હતે અહિંસા, સત્ય અસ્તેય, બ્રહાચર્ય અને પરિગ્રહ એ પાચ “યમ ” છે --
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy