SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ ७५६ शताधर्मकथा मानः घटादिभिर्नयन् चान्योन्यमेवमवादीत् - धन्यः खलु हे देवानुमियाः नन्दो मणिकारश्रेष्ठी कृताथो यावत् - सुलन्धजन्मजनितफल यस्य सल इयमेतवू पा नन्दा - नन्दानाम्नी, पुष्करिणी चतुष्कोणा यावत् प्रतिरूपा पर्वते ' जिस्साण ' यस्या खलु पुष्करिण्याः पौरस्त्ये तदेव सर्वं चतुर्ध्वपि वनपण्डेषु यावत् - राजगृह विनिर्गतो यत्र बहुजन आसनेषु च शयनेषु च सनिवण्णः सम्यक्रमकारेणोपविष्टष ' सतुयहो ' सत्वगृत्तः = शयितः कृतपार्थपरिवर्तन, ' पेच्छमाण ' प्रेक्षमाणः वनपण्डत्रिय पश्यन् 'साहेमाणो' कथयन् = तद्विषयककथा कुर्वन् श्लापयन् वा सुख सुखेन = अतिसुखेन विहरति । तत् तस्माद् धन्य' कृतार्थ कृतपुण्यः कृतानन्दो नन्दमणिकार श्रेष्ठ लोके सुब्ध मानुष्यक जन्मजीवितफल यस्य नन्दस्य मणिका भरने वाला प्रत्येक जन आपस में इस प्रकार से बात चीत किया करता कि हे भाई । मणिकार श्रेष्ठी नद को धन्यवाद है। वह कृतार्थ हो गया। उसने अपने जन्म और जीवन का फल अच्छी तहर से पा लिया कि जिसमे यह चारकोनों वाली यावत् प्रतिरूप नदा नाम की सुन्दर वापिका बनवाई है । और उसके चारों ओर चार वनखड बनवाये हैं । पूर्व दिशो सबन्धी चनपड मे एक विशाल चित्रसभा बनवाई है इत्यादि रूप से पहिले का कहा गया सब सबन्ध यहाँ समझ लेना चाहिये । इन चार वनपडोमें यावत् राजगृह नगरसे निर्गत प्रत्येक जन बिछे हुए आसनो पर शपनो पर बैठ कर, लेट कर, वनपड की शोभा का निरीक्षण करता हुआ, तद्विषयक कथा-वार्ता करता हुआ बड़े आनद के साथ विचरण करता है । ( त धन्ने कयत्येकयपुन्ने कयाणंदे लोए ! सुलद्धे माणुस्सए जम्मजीवियफले नदस्स मणियारस्स तएण શ્રેણી નદને ધન્યવાદ છે તે કૃતાર્થ થઈ ગયા છે તેણે પેાતાના જન્મ જીવ નનુ ફળ સારી રીતે મેળવી લીધુ છે કેમકે તેણે આ ચાર ખૂણાઓવાળી પ્રતિરૂપ વગેરે ગુણાથી યુક્ત એવી ના નામે રમ્ય વાવ અનાવડાવી છે અને વાવને ચારે બાજુએ ચાર વનષા અનાવડાવ્યા છે પૂર્વ દિશા તરફના વન પડમા એક વિશાળ ચિત્રસભા અનાવડાવી છે, વગેરે પહેલાની જેમજ અહીં સમજી લેવુ જોઈએ. એ ચારે વનડામા રાજગૃહ નગરથી આવીને માણસા આસને તેમજ શયના ઉપર બેસીને, સૂઈ ને અને વનષડની ઘેાલાને લેતાં, તદ્નવિષયક કથા-વાર્તો-( વનષૐ સબધી વખાણે!) એટલે કે ચર્ચા કરતા सुमेथी वियर उरता रहे छे ( त धने कत्थे कयपुन्ने कयाणंदे लोए । सुद्धे माणुस्सए जम्मजीवियफले नदस्स मणियाररस तएण रायगि सिघा बग जाव बहुजणो अन्नमन्नर एवमाइक्स ४ धन्नेण देवाण 1 गंदे
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy