SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ ७४८ ज्ञाताधर्म कथाको श्रमणो वा श्रमणी वा इत्युपलक्षण श्रावकादीनामपि तेषां देशतः पञ्चेन्द्रिय संगोपनाऽधिकारात || मु. १४॥ अध्ययनार्थमुपसहरन्नाह-एवं खलु जंबू' इत्यादि। मलम्---एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउ स्थस्प नायज्झयणस्स अयमहे पपणत्ते तिबेमि ॥ सू० १५ ॥ टोका--एव खलु जम्बूः। श्रमणेन भगवता महावीरेण चतुर्थस्थ ज्ञाताऽध्ययनस्यायमर्थः कूर्मककथादृष्टान्तप्रदर्शनपूर्वकपश्चेन्द्रियदमनात्मकधर्मरूणेऽर्थः प्रज्ञप्तः प्रतिबोधितः इति ब्रवीमि भगवता यथा प्रतिवोधितं तथा कथयामि न तु स्वबुद्धिकल्पितमित्यर्थः ॥म, १५॥ इतिश्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक पञ्चदशभाषकलितललितक लापालापक-प्रविशुद्धगधपद्यनैकग्रन्थनिर्मायकवादिमानमर्दक श्री शाहच्छत्रपतिकोल्हापुरराजमदत्त "जैनशास्त्राचार्य " पदभूपित-कोल्हापुरराजगुरु बालब्रह्मचारी-जैनाचार्यजैनधर्मदिवाकर पूज्यश्री-घासीलालव्रतिविरचितोयां 'ज्ञाताधर्मकथा' सूत्रस्थान गारधर्मामृतवर्षिण्यख्यायां व्याख्याया ___ चतुर्थमध्ययनं सम्पूर्णम् ॥४॥ है। और मृतगंगाद प्रवेश जैसी निर्वाण प्राप्ति है। यहां श्रमण और श्रमणी ये दो उपलक्षण हैं इन से श्रावक और श्राविका का भी ग्रहण हो जाता है । क्यों कि- इनको भी एकदेश से इन्द्रियगोपन का अधिकारी कहा गया है। सूत्र । १४ । ની અનુત્પત્તિ છે. અને છેવટે મત ગંગાતી હૃદમાં પ્રવેશવું તે નિર્વાણ પ્રાપ્તિ છે અહીં શ્રમ અને શ્રમણી આ બંને ઉપલક્ષણ છે. એમનાથી શ્રાવક અને શ્રાવિ કાઓનું પણ ગ્રહણ કરવામાં આવે છે. કેમકે એમને પણ એક દેશથી ઈન્દ્રિયો પાનના અધિકારી કહેવામાં આવ્યા છે. સૂત્રકાર આગળ આ મૂત્રને ઉપસંહાર કરતા કહે છે–સૂ ૧૪
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy