SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ atara कथामु मिलापण आहारं गवेपयमाणौ=अन्वेषयन्तौ 'मणिय२' शनैः शनैः भृगालादिघातकजीवभयान्मन्दं मन्दम् उत्तरतः = जलान्निःसृत्य भूमावुपरिचरतः स्मेत्यर्थः, तस्यैव मृतगङ्गातीरहूदस्य ' परिपेरले' परिपर्यन्ते निकटप्रदेशे तटे 'णं' वाक्याकारे सर्व दिग्विदिक्षु समान्ताद् = सर्वथा 'परिघोलेमाणा २' परिघूर्णमानौ २ पुनः पुनः परिभ्रमन्तौ 'वित्ति' वृत्तिम् = उदरपूर्ति 'कप्पे मागा' कल्पयन्तौ=विचिन्तयन्तौ विहरतः आस्ताम् ॥ ५४ ॥ सूलम् - तयणंतरं चणं ते पावसियालगा आहारत्थी जाव आहारं गवेसमाणा मालुयाकच्छयाओ पडिनिक्खसंति, पडिनिक्खमित्ता जेणेव मयंगतीरे दहे तणेव उवागच्छंति, उवागच्छित्ता तस्सेव मयंगतीरदहस्स परिपेते णं परिघोलेमाणा २वित्ति कप्पेमाणा विहरति, तए णं ते पावसियालगा | कुम्मए पासंति, पासित्ता जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए ॥ सू. ५॥ टीका--'नयणंतरं च' इत्यादि । तदनन्तरं च खलु तौ पारश्रगाल कौ हाथी आहारं गवेसमाणा सणिय २ उत्तरंति) दो कच्छप आहार के अर्थी होकर आहारकी गणा में धोरे २ ऊपर आये । अर्थात् जल से निकल कर बाहर ऊपर जमीन पर आये । ( तस्सेत्र मयंगतीरदहस्स स समता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति) मृत गंगातीर हूढ़ के समीप दिशाओं और विदिशाओं में इधर २ घूमने और अपने उदर की पूर्ति का विचार करने लगे परिपेरं तेण और उसी से ॥ ७२८ उधर बार मृ. ४ ' तयानंतरं च ते पावसियालगा' इत्यादि ॥ टीकार्थ - (नयाण तरंच) इस के बाद (ते पावसियालगा ) वे पापिष्ठ श्रृंगाल कुम्मगा आहारत्थी आहारं गवेयमाणा सणियं २ उत्तर ति) त्यारे थे अथणामी એરાક મેળવવાની ઇચ્છાથી ખેારાકની શેાધમા ધીમે ધીમે પાણીમાથી બહાર નિકળીને कमीन उपर खाव्या. (लस्सेव मयंगतीरद्दहम्म परिपेर नेणं सत्रओ समंता परिवोलेमाणा वित्ति कप्पेमाणा विहरंति) भने भत गंगातीर हनी नलना પ્રદેશમાં એટલે કે કિનારા ઉપર ચેમેર દિશા અને વિદિશાઓમાં આમ તેમ વારંવાર ફરવા લાગ્યા, તેમજ ભૂખશાત કરવાને વિચાર કરવા લાગ્યા, ll સૂત્ર ૪ ૫ ' तयानंतरं च ते पावसियालगा' इत्यादि । टीअर्थ - ( तयणंवर च) त्यार पछी (ते पानसियामा पाथ शाओ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy