SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ ६९० ज्ञाताधर्मकथासूत्रे कुर्वन्तु खलु देवानुप्रियाः किं कथमिहागमनप्रयोजनं जातं ? ममोपरि भवयां महती कृपा कृता यतो मद्गृहे भवन्नौ समागतौ ततस्तदनन्तरं तौ सार्थवाहदारकौ देवदत्तां गणिकां प्रत्येवमवादिष्टाम् 'इच्छामोणं' आवामिच्छावः खलु देवानुप्रिये युष्माभिः सार्द्धं सुभूमिभागस्योद्यानस्योद्यानश्रियं प्रत्यनुभवन्तौविहम् त्वया सार्द्धमात्रामुपचनदर्शनादिसुखं कर्म मिच्छावोऽतस्त्वमात्राभ्यां सार्क मागच्छ, इति भावः । ततस्तदनंतरं खलु सा देवदत्ता तयोः सार्थवाहदारकयोरेतमर्थं प्रतिशृणोति, प्रतिश्रुत्य स्नाता स्नानानन्तरं कृतकृत्या ' किं ते' किं तेन अलं तेन वर्णनेन 'पवरपरिहिया' प्रवरपरिहिता = मवरं यथा स्यात्तथा परिहिता, वस्त्रपरिधान कलाऽभिज्ञतथा सुष्टुपरिधाना यावत् श्रीसमान वेषा = वेपश्रिया साक्षाल्लक्ष्मीवत् प्रतिभासमाना यत्रैव सार्थवाहदारकौ तत्रैव समागता ।म.टा पिया ! किमिहागमणप्पओयण) हे देवानुप्रियो ! कहिये किस प्रयोजन से यहाँ आना हुआ है ? (तरणं ते सत्थवाहदारगा देवदन गणियं एवं वयासी) देवदत्तागणिकाकी ऐसी बात सुनकर उन दोनों सार्थवाह पुत्रोंने उससे ऐसा कहा - (इच्छामो णं देवाप्पिए ! तुम्हेंहिं सद्धिं भूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुग्भवमाणा विहरित्तए) हे देवाणुमिय हमलोग यह चाहते है कि तुम्हारे साथ सुभूमिभाग उद्यान की शोभा का अनुभव करते हुए विचरण करे । (तरणं सा देवदत्ता तेसि सत्यवाहदार गाणं एयमहं डिसुणे ) इसके बाद उस देवदत्ताने उन सार्थवाहदारकों के इस कथन रूप अर्थ को स्वीकार कर लिया । ( पडिणित्ता हायो कयकिच्चा किं ते पार जात्र सिरिसमाणवेसा जेणेव सत्थवाहदारगा तेणेत्र समागया) इसके पश्चात् उसने स्नान किया स्नान कर वह कृत कृत्य हुई अब इस विषय में और हे हेवानुप्रियो । आज्ञा से था अरथी खडी साथ पधार्या छो. (तएण ते सत्थवाहदारगा देवदत्त गणिय एव वयासी) गणि देवदत्तनी बात सालजीने तेथेोमे ४धु--(इच्छामों णं देवाणुप्पिए । तुन्भेहिं सद्धि सभूमिभागस्स उज्जाणम्स उज्जाणसिरिं पच्चणुग्भमाणा विहरित्तए) हे देवानुप्रिये ! तभारी સાથે સુભૂમિભાગ ઉદ્યાનનું સૌદર્ય પાન કરતા કરતા ત્યા વિહાર કરીએ એવી અમારી ४२ (तरण सा देवदत्ता तेसिं सत्यवाहदारगाणं एयमहं पड़िसृणेइ) त्यारे हेवदृत्ताचे सार्थवाह पुत्रोनी बात स्वीारी सीधी (पडिणित्ता व्हाया कप किच्चा किंते पवर जात्र सिरिमाणवेसा जेणेव सत्यवाहदारगा तेणेव समागया) त्यार ना हेवहत्ता स्नान यु भने स्नान यो यही था विषे
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy