SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ६८६ ज्ञाताधर्मा' कथाfमत्रे मत्रादिष्टाम्. आज्ञापयतः 'खिप्पामेव ' क्षिममेत्र 'लहुकरणजुत्ते जोइय' लघुकरणयुक्त योजितम् तत्र - लघुकरणेन - गमनादिक्रियाक्षत्वेन युक्ताः ये पुरुषास्तैः, योजितं यन्त्रयूपादिभिः सम्बन्धितम् अस्य प्रवहणमित्यनेन सम्बन्धः 'समखुरबा लिहाणसम लिहियतिक्खम्गसिंग एहि' समखुर बालधान समलिखित तीक्ष्णाग्रशृङ्गकाभ्याम् नत्र - सम= समौ - समानौ खुरी, बालधानौ = पुच्छौ, समखुरवालधानौ तथा सम= समे- तुल्ये, लिखिते = शस्त्रा पसारितवायचे, तीक्ष्णाग्रभृङ्गे ययोः तौ तथा समखुरबालधानौ च समलिखित तीक्ष्णाग्रशृङ्गौ चेति कर्मधारयः ताभ्याम् 'रययमयघंटसुत्तरज्जु पत्ररकचणखचियणत्यपग्गहोवग्गहिएर्हि' रजतमयघण्टामूत्ररज्जुपवरकाञ्चनखचितनस्तमग्रहोपगृहीताभ्याम् तत्र - रजतमये= रूप्यनिर्मिते घण्टे = क्षुद्रघण्टिके गलमदेशे केंद्रे ययोस्तौ तथा-सूत्ररज्जू = कार्पासिक-तन्तु निर्मिते रज्जुमये प्रवरकाञ्चनखचिते ये 'नत्थे ।' नस्ते - तयोः प्रग्रहौ = रश्मीनस्त(खिप्पामेव लहुकरण जुत्त जोइयं पत्रहण उवणेह) तुमलोग शीघ्र ही लघुकरण युक्त पुरुषों द्वारा यंत्रयूपादि से संबंधित किये हुए एक पत्रहण - शकटको ले आओ भाषा में इसे सेज-गाडी कहते है । जो (पत्ररगोण जुत्राणएहिं जुत्त मेव) तरुण एवं उत्तम वैलों से सर्वथा युक्त हो ( समखुर बालिहाण समलिहियतिक्खग्गसिंगए हिं) ये बैल भी समान खुरों वाले हो एक सी पूछोंवाले हों तथा शस्त्र से ऊपर की खाल छिल जाने से जिनके अग्रभाग नुकीले बने रहे है ऐसे एक से सींगों वाले हों (रययमघंट सुन्तरज्जुपत्र (कंचनस्वचियणत्थ पग्गहोकर गहिएहिं चादी के घंटिकाऍ जिनके गले में बँधी हुई (सावित्ता) गोसावी तेभने ( एवं वयासी) मा प्रभा उधु (खिप्पामेवं लहुकरण जुतजोsय पवहणं उनणेह) तभे सत्वरे सघु२ए युक्त पुरुषो वडेयंत्र यूथ वगेरेथी સપન્ન એક પ્રવહણુ–ગાડાને લાવા ભાષામાં પ્રવહણ-કટને ‘સેજગાડી' કહે છે (ઘેાડાગાડીની જેમ આવી ‘સેજગાડી પણ ચોમેર અને ઉપર એમ સરસ આવરણથી આચ્છાદિત રહે છે. માણુસ આરામથી આમાં અવરજવર કરી શકે છે એટલા માટે खेने 'सेन्गाडी' उडे हे) ते सेन्गाडी (पवरगोणजाणएहिं जुत्तमेव) नुवान भने उत्तम गणहोवाजी होवी होवी लेखे ( समखुरबालिहाण सम लिहियतिक्वग्गसिंग एर्हि) जगहो सरणी पूछडी वाजा तेभन सोन्नर વડે. ઉપર ઉપરથી જેમનું ચામડુ છાલી નખાયુ છે અને તેથી જેમનાં શિગડાના આગળના ભાગ અણીદાર થઈ ગયા ગયા છે તેવા સરખા શિંગડાંવાળા હોવા જોઇએ ચાંદીની (रययमगघटसुत्तरज्जुपवरकं चणख चियणत्थपग्गहो वग्गहिए हिं)
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy