SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतaiटीका अ ३ जिनदत्त -सागरदत्तचरित्रम तन्नं अम्हेहिं एगयओ समेच्चा णित्थरियव्व तिकडु अन्नमन्न मेयारूवं संगारं पडिसुर्णेति, पडिसुणित्ता सकम्मसपउत्ता जायो यावि होव्था ॥ सू. ४ ॥ टीका- ' are ण इत्यादि - तत्र खलु तयोः सार्थवाहदारकयोरन्यदा कदाचित् 'एगयओ' एकतः कस्मिंश्चित् एकस्मिन्स्थाने ' सहियाणं' सहितयोः - मिलितयोः 'समुवागयाणं' समुपागतयोः एकतरस्य गृहे प्राप्तयोः 'सन्निमनाणं' सन्निषण्णयो' उपविष्टयो 'सन्निविद्वाणं' सन्निविष्टयोः एकस्मिन् स्थळे संमिलिततया स्थिरसुखासनतयाच स्थितयो' 'इमेयारूवे' अपमे तपः वक्ष्यमाणस्वरूपः 'मिठो कहासमुल्लाने' मिश्रः कथासमुल्लापः, तत्र 'मिहो कहा ' मिथः कथा - परस्परकथा तस्यां 'समुल्लाव ' समुल्लापः जल्पो यस्य स तथा 'सम्पज्जित्था' समुदपद्यत अभवत् 'जणं' यत् खलु देवानुप्रियः 'अम्हें' आवयोः सुखं वा दुःख वा 'पव्वज्जा' पत्रज्या वा पर्यटन - इनसेवा ६७७ 'ar' तंसि सत्थवाहदारगाण " इत्यादि ॥ टीकार्थ - (ए) इसके बाद ( अन्नया कयाइ ) किसी समय में ( ए गयओ सहिया णं ) किसी एक स्थलमें मिले हुए ( समुत्रागयाण ) एक दूसरे के घर में माप्त हुए ( सन्निसन्नाणं, सन्नि विद्याग इमेयारूपे मिहो कासमुल्लावे समुप्पज्जित्था ) अच्छी तरह बैठे हुए, अच्छी तरह एक स्थल पर मिलकर सुग्वरूप से स्थित हुए । ( तंसि सत्थवाहदार गार्ग) उन सार्थवाह पुत्रों को (इमेयाख्वे मिहोक हासमुल्लावे समुपजित्था ) उम तरह यह वक्ष्यमाण मिथो कथा समुल्लाप उत्पन्न हुआ । परम्पर की गोष्ठी तं उन लागोंने इस प्रकार विचार किया (अम्ह सुह वा दुक्खं वा पत्रज्ज वा विदेसगमण वा समुप्पज्जइ ) अपन दोनों चाहे सुखमें रहें या दुग्वमें "तरणं तंसि सत्थवाहदारगाणं' इत्यादि । टीअर्थ - (तपणं) त्यार माह (अन्नया कयाई) ड वणते ( एगयओ महियाणं) अध मे स्थाने संयुक्त थयेसा (समुवागयाणं) से मीलना धरभां भेा थया (सन्निसन्नाणं सन्निविद्वान इमेयाख्वेमिहो कहा समुल्लावे समुप्पज्जित्था ) તેએ અને ત્યાં સારી રીતે બેઠા અને એકજ સ્થાને એક બીજાથી મળીને પ્રસન્નતા अनुभवी तंसि सत्थवाहदारगाणं) ते सार्थवाह पुत्रोने (इमेयारूवे मिहोकडासमुल्लावे समुज्जिया) मा प्रमाणे भे! मीलनी साथै प्रेमपूर्व वार्तालाप तां पियार उहूलव्यो-भेटटो ! तेथेो मनेो मा प्रेमाणे विचार यो - (अम्हं सुई वा दु वा पव्वज्जा वा विदेसगमणं वा समुप्पज्जइ) अमेजने लो भुणभां हीशु
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy