SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ.२ लू. १० धन्यस्यविजयोनसह हडिबन्धनादिकम् ६९६ प्रषयति । ततः ग्वलु म पान्धको दासचेटकस्तं भोजनपिटक गृह्णाति, गृहीत्वा यम्या दिशः प्रादुर्भूतस्तस्यामेव दिशि प्रतिगतः. येन . मार्गेणागतस्तेनैव मार्गेण गतवानित्यर्थः। ततः खलु-तदनु तस्य धन्यस्य सार्थवाहस्य नद् विपुलमशनं पान -खाद्य स्वाद्यम् 'आहारियस्ल' आहारितस्य-भुक्तस्य सतः 'उच्चारपासवणेणं' उच्चार प्रस्रवणं खलु-उच्चारंच-विष्ठाप्रसवणंच-मूत्रमित्युचारप्रसत्रणे, ते उवाहित्या' उदंबाधयतां पीडयतः स्मेत्यर्थ । तएणं' नतः ग्वल तदनु म धन्यः सार्थवाहो विजयं तस्करमेवमवादीत-एहि-आगच्छ तावत्प्रथमं हे विजय ! आवाम् 'एलमवकमामो' एकान्तमपक्रामावः उच्चारप्रस्रवणनिवृत्त्यर्थ. निर्जने स्थाने गच्छावः, येनाहमुच्चारप्रसवणे 'परिवेमि' परिष्ठापयामि-उच्चारप्रसवणोत्सर्ग करोमि। ततः खलु स विजयस्तस्करो धन्यं आहार कोया-आहार कर बादमें उस पॉथक को वहां से रवाना कर दिया। (तएणं से पथए' दासचेडे तं भोयणपिडगं गिलड गिह्नित्ता जामेव दिसिं पाउन्भूए तामेव दीसिं पडिगए) खाना खाते समय उस पांधकदास चेटकने उम, भोजन के डिब्बे को ले लिया और लेकर जहां से आया था वहीं पर चला गया (तएण तस्म धण्णस्म सत्यवाहम्स तं विउलं असण४ आहारियस्म समाणस्य उच्चारपासवणे ण उवाहित्था) इसके बाद धन्यसार्थवाह का उस ४ प्रकार के अगन आदि ग्वाने से बडी नीत और लधुनीत को बाया उपस्थित हुई (तएण से धन्ने सत्यवाहे विजयं तक्कर एव वयामी) सा उस धन्यसार्थवाहने विजय चौर से इस प्रकार कहा-(एहि ताव विजया। एगंतं अवक्फमामो जेण अह उच्चारपामवणं परिहवेमि) आओ-विजए चौर हम और हम दोनों निर्जन एकान्त-स्थान में चले। मुझे उच्चारप्रस पण की - वाधा हो रही है सो में वहां उच्चार प्रस्रवण से निवृत्त होगा। ચાર જાતના આહારને જમ્યા જમ્યા પછી તેણે પાંથકને ત્યાંથી જવાની આજ્ઞા माधी. (नपणं से पथए दीसचेडे त भोयणपिडग गिण्हड गिहित्ता जामेव निलिपा उन्भूए तामेवदिमि पडिगए)भ्या पंछी पायास थेट ते माने सीधी भने सधने ज्या थराव्या हतो त्यां तो रो (तएणं तस्स धण्णस्स सत्यवाहम्मतं विउलं असणं ४ आहारियस्य समागस्स उच्चरपामवणे णं उवाहित्या) त्या२ मा ધન્યસાર્થવાહને ચાર જાતના આહારે જમ્યા પછી દીર્ઘ શંકા તેમજ લઘુ શંકાની मुश्ती ली थ७ (तएण से धन्ने मत्थवाहे विजय तक्करं एवं वयासी त्यारे धन्य सार्थ वा विल्य योरने ४ -(एहि नाव विजया ! एगंत अवक्कमामो जेणं यह उच्चारपालवणं परिवेमि) विल्य योर न्याहा मापाने બને નિર્જન એકાન્ત સ્થાનમાં જઈએ મને ઉચ્ચાર પ્રસવણાની મુશ્કેલી ઉભી
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy