SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ. २ स ६ भद्रासार्थवाहीदोहदाश्विणनम् ६०९ तथैव मित्रज्ञातिनिज कम्बजनसम्बन्धिपरिजनान् भोजयित्वा इममेतद्रूपं 'गोणं' गौणं गुणैनित्त गौण यथार्थ, ‘गुणनिप्फन्नं' गुणनिष्पन्न गुणसञ्जात नामधेयं कुरुतः-यस्मात् खलु आवयोरयं दारको बहूनां नागपतिमानां च यावत् चश्रवणपतिमानां च 'उवाइयलद्धे-य' उपयाचितलब्धः-प्रार्थनया प्राप्तः तद भवतु खलु आवयोरयं दारकः 'देवदिन्ने नामेण' देवदत्तो नाम्ना। ततः ग्वलु तम्य दा'कस्याम्बापितगै नामधेयं कुरुनः 'देवदत्तः' इति । ततःग्वल तस्य दारकम्याम्बापितरौ यागं च दायं च भागं च अक्षयनिधि चानुबयतः ॥मूत्र ६॥ बालक के माता पिताने प्रथम दिन बालक का जात कर्म किया करके उसी तरह यावत् विपुल मात्रा में अशन आदिचारों प्रकार का आहार तैयार किया ( उवक्खडावित्ता तहेव मिननाइनिजकमर्यणमबधिपरिजणे भोयावेत्ता अयमेयारूवं गोगौं गुणनिप्फन नामधेन करेंत) आहार तैयार करके फिर उन्होंने उसे मित्र, ज्ञाति, निजक, स्वजन संबंधिजन और परिजनों को खिलाया-खिलाकर उन्होंने बच्चे का नाम यथार्थरूप में गुणों से निष्पन्न होने के कारण इस तरह वक्ष्यमाणरूप से रक्खा ! (जम्हाण अम् इमे दारए बहूण नागपडिमाण य जाव वेसमणपडिमाण य उवड्यलद्धे त होउणं अम्ह इमे दारए देवदिन्ने नामेणं) यह हमारा पुत्र. नाग प्रतिमा यावत् वैश्रवण प्रतिमाओं की मनौती से उत्पन्न हुवा है इसलिये इमका नाम देवदत्त हो। (तरण तस्स दारगस्स अम्मापियरो नामधेज्ज र.रेंति) इस प्रकार कहकर उस दारक के माता पिताने उसका नाम देव. दत्ते रख दिया। (तएणं तस्स दारगरस अम्मापियरो जाय च भाय च બાળકના માતાપિતાએ જન્મના પહેલા દિવસે પુષ્કળ પ્રમાણમાં અશન વગેરે यारे यार प्रा२नी माडा२ तैयार ४२००ये! (उवाखडावित्ता तहे। मिन नाइनिजक पयगसंवधिपरिजणे भोयावेत्ता अयमेयारूवं गोणं गुण निप्फन्नं नामधेनं करेंति) साहार तैयार ४२वीन तेभने भित्र, जाति, નિજક, સ્વજન સબંધિજન અને પરિજનોને જમાડ્યાં જમાડીને તેમણે બાળકનું नाम तना गुणे प्रमाणे सयु (जम्हाणं अम्हं इमे दारए बहूर्ण नागपडिमाणय जाय वेसमणाडिमाणय उवइयालद्धे तं होउणं अम्हं इमे दारए देवदिन्ने नामेणं) सोनी सोमे आना भातापिताले उधुम ममा। પુત્ર નાગ વૈશ્રમણ વગેરે દેવ પ્રતિમાઓની માનતા રાખવાથી થયે છે, એથી मानु नाम वत्त रामवाभा माव्युछ (तए णं तम्स दारगस्स अम्मापियरो नामधेज्ज करेति) मा प्रमाणे पाना भातापितामे भजीन - उनु नाम हेपत्त पाउयु (तए ण तस्स दारगस्स अम्मापियरो जायं च
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy