SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतर्गिणीटीका अ भ. ४ विजयतस्करवर्णनम् पयोननेषु च कुटुम्बे च परिवारेषु च 'मनेमु' मन्त्र-कर्तव्यनिश्चयार्थ गुप्तविचारे यापचक्षुतो मार्गदर्शकश्चाप्यामोत् 'नियगम्स वि' निज कस्यापि स्वकी. यस्यापि च खलु कुटुम्बस्य बहुषु च कार्येषु यावचक्षुर्भूतश्चाप्यासीन् ॥ ३॥ म्लम्-तत्थ णं रायगिहे नयरे विजए नामं तकरे होत्था, पावे चडालरूवे भीमतररुदकम्मे आरुसियदित्तरत्तनयणे खरफरुसमहलविगयवीभत्थदाढिए असंपुडियउठे उद्भूयपइन्नलंबंतमूद्धए भमरराहुवन्ने निरणुकोसे निरणुतावे दारुणे पइभए नितंसइए निरणु ऊपे अहिव्व एतदिटिए खुरेव एतधारए गिद्धेव आमिस तल्लिच्छे अग्गिमित्र सवभक्खी जलमित्र सव्वगाही उपचण-वंचणमाया-नियडि-कूड-कवड-साइ-संपओग-बहुले,चिरनगर विणटु दुटुसीलोयारचरिते जूयपसंगी मजपलंगी, भोजपलंगी मंसपसंगी दारुणे हियपदारए साहसिय संविच्छेयए उवहिए विसंभवाई आली. यगतित्थभेवल हुहत्थ संपउए परस्त दव्वहरणम्मि निचं अगुबद्धे तिव्ववेरे, रायगिहस्त नयरस्त बहुणि अइगमणीणि य निग्गमणाणिय दाराणि य अवदाराणि यछिडीओ य खंडीओ य नगरनिद्धमणागिय संवदृणागि य निवगाणिय जूवखलयाणि य पाणागाराणिवेस्लागाराणि य तदारट्रागाणि य तकरटाणाणि य तकरघराणिय सिंगाडगाणि यतियाणि य च उ माणिय चचगगि य नागवराणि भूयघराणि य जक्खदेउलागि य सभाणि य पाणि य पणियसालाणिय सुन्नप्रवेगी शब्द से यहां लो गई हैं। (नियात वि य णं कुडुबम्स बहुउ य कज्जेसु जाव चक्खुभूए यावि होत्था) तथा अपने निज कुटुम्ब के भी अनेक कार्यआदि में चक्षुभूत थे मार्गदर्शक थे। ॥मत्र ३॥ विषणं कुर्युवस्म बहुतु य कम्जेल जाव चकार यावि होत्या) तेमा પોતાના કુટુંબના ઘણુ કામમાં તેઓ માર્ગદર્શન તરીકે હતા. એ સૂત્ર ૩ છે
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy