SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ धानाधकथानमत्र ५६ अथ द्वितीयमध्ययनं प्रारभ्यते व्याख्यान प्रथमोध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अम्य पूर्वेण सहाऽ यममिसम्बन्धः-पूर्वस्मिन्नध्ययने भगवंताऽनुचितमार्गप्रवृत्तस्य शिष्यस्योपा. लम्भः प्रोक्तःः, अन तु अनुनितोचितमार्गप्रवृत्तानामनर्थावर्थ प्राप्तिपरम्परा प्रोन्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिममूत्रम् । ___ मूलम्--जड णं भंते ! समणेणं भगवया महावीरेणं पढमस्स नयज्झयणस्स अयमटे पन्नत्ते वीयस्स णं भंते ! नायज्झयणस्स के अहे पन्नते ? एवं खल्लु ! जंबू! तेणं कालेणं तेणं समएणं रागगिहे णामं नयरे होत्था वन्नओ तस्स णं रायगिहस्स नयरस्स बहियाउत्तरपुरस्थिमे दिसीभाए गुणसिलए नाम चेइए होत्था वन्नओ, तस्सणं गुणसिलयस्स चेझ्यस्स अदुरसामंते एत्थणं महं एगे जि प्रणुजाणे यावि होत्था, विणदेवउले परिसडियतोरणघरे नाणाविहगुच्छगुल्मलयावल्लिबच्छच्छाइए अणेगवालसयसंकणिज्जे यावि होत्था। तस्सणं जिन्नुज णस्त बहुमज्झदेसभाए एत्थणं महं एगे भग्गवए यावि होत्था,तस्सणं भग्गकूवस्स अदरसामंते एत्थणं महंएगे माल्या कच्छए यावि होत्था, किण्हे किण्होभासे जाव रम्मे महामेहनिउवभूप बहुहिं रुक्खेहि य गुच्छेहि य गुम्मेहि य लय.हिय बल्लीहि य कुसेहि य खाणुएहि य संच्छन्ने पलिच्छन्ने अंतोझुसिरे वहि गंभीरे अणेग वोलस संकणिजे याधि होत्था ॥सू०१॥ टोका-'जहण भने !' इत्यादि-यदि पलु भवन्त ! श्रमणेन भगवती महावीरेण प्रयमस्य ज्ञाताध्ययनम्य, अयमर्थः प्रजप्त द्वितीयम्य खलु भदन्त ! दमा अध्ययन प्रारम्भ प्रथम अध्ययन मंपूर्ण हो चुका है। अय छितीय अध्ययन प्रारंभ બિરનું આયયન પ્રારંભ પહેલું અધ્યયન પુરું થઈ ગયું છે. હવે બીજું અધ્યયન શરૂ થયા છે. આ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy