SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गस पत्ते स्माधिमाप्त:-संकल्पविकल्पवर्जितः-मोक्षमागैकमानसः, भानुपृव्या क्रमेण आयुः कर्मदलिकसमाप्तौ काल गत: मृतः। ततः खलु ते स्थविराः भगवन्त मेघमनगारं आनुपूर्व्या कालगतं पश्यन्ति, दृष्टवा परिनियाणव त्तिय' परिनिर्वाणप्रत्यायिकं, परिनिर्वाण =मृतदेहपरिप्ठापनं, तदेव प्रन्यायिक हेतुर्यस्य स तथा, तम् कायोत्सर्ग कुर्वन्ति, कृत्वा मेघस्य आचार भाण्डकम् आचारपरिपालननिमिनकं वस्त्रपात्रादिकं गृह्णन्ति, गृहीत्वा विपुलातपर्वतात् गनैः शनैः प्रत्यवरोहन्ति-अवतरन्ति, प्रत्यवरुह्य यत्रैव गुणशिलकं चैत्यं यत्रैव श्रमणो भगवान् महावीरः तत्रोपागच्छन्ति, उपागत्य श्रमणं भगवन्तं महावीरं वंदने नमस्यति, चंदित्वा नमस्यित्वा एवमवदन एवं खलु देवाणु होते हुए अर्थात् मोक्षमार्ग में अपने मनको एकाग्र करते हुए-क्रमक्रम के आयु दलिको की समाप्ति होने पर मृत्यु को प्राप्त हुए। (तएण ते थेरा भगवतो मह अपगार अणुपुत्वेण कालगयं पासेति पोसित्ता परिनिव्वा. णपत्तियं काउस्मगं करेंति) इसके अनन्तर मेघ कुमारको अनुपूयेणे काल. गत जब उन भगवान स्थविरोंने देवा तब उन्होंने मृतदेह के परिष्ठापना हेतु योत्सना किया। (करित्ता मेहग्स आयारभंडगं गियहति गिण्हित्ता विउ लायो पवलाओ मणियं २ पच्चोरुहति पच्चोरुहितो जेणामेव गुणसिलए चेहए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति ) कायोत्सर्ग पारने के बाद फिर उन्होंने मेघकुमार के आचार भाण्डकको--वस्त्र पात्रा विकागो-उठाया-उठाकर फिर वे उस विपुल पर्वत से धीरे २ नीचे उतरे और उतरकर जहां गुणशिलक चैत्य था और जां श्रमण भगवान महावीर थे वहां गये। ( उवागच्छिना समणं ३ वंदति नमसंति. बंदित्ता नमंसित्ता શથી હિન થઈ ગયા છે, સંકલ્પ વિકલ્પથી જેઓ રહિત થયેલા છે, તેઓ મેક્ષ મામાં પિતાના મનને એકાગ્ર કરતા ધીમે ધીમે આયુકમના દલિકેની સમાપ્તિ થતાં मेयाने ४२ मृत्यु पान्या (तगणं ते घेरा भगवंतो मेहं अणगारं गणुपु वेष काल गयं पाति पामित्ता परिनिव्वाणवत्तिय काउस्सगं करेंति) ભારબાદ ભગવાન વિએ મેઘકુમાને આનુપણ કાળગત થયેલા જોયા ત્યારે अन ना न भाटे गये माग्यो (करिता मे हम्म आयारभडग निति गिडिता विडलाओ पव्ययाओ मणीयं २ पचोरुहनि पचोहिता जेणा पे; गणगिला चेहए जेणामेव मागणे भगवं महावीरे तेणामेव उवागच्छति) કે એ પછી તેઓએ ઘણુમારના આચાર ભાટક અને વસ્ત્રાપાત્ર વગેરે ઉપાડયાં છે ને તે ધીમે ધીમે વિપુલ પર્વતની નીચે ઉતર્યા અને ઉતરીને ત્યાં સુશીલક '.... : risमा भयान. मलावीत यां पाया (उयामच्छिता
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy