SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ o % ज्ञाताधमकथामने : व्यावविशेषाः 'परासरा य' बन्यजन्तुविशेपाः, 'सरभा य' शरमा:-मुगविशेषाः, 'मियाला' शृगालाः, 'विराला' विडाला बन्यमार्जाराः, 'मुहणा' श्वानः कोला मूकराः 'समा शशकाः 'कौतिया' कोफन्तिकाः लोमटका: लोमडी' इति भाषायां 'चित्ता' चित्रा-चित्रकाः श्वापद विशेषाः 'चित्ता' इति भापायां, 'चिल्लला' अयं देशीयः शब्दः-वन्यरासभाः, 'पुग्धपविठा' पूर्वपविष्टाः हे मेघ ! त्वदागमनात्पूर्वमेव समागताः ‘अग्गिभर्यावया' अग्निभयविद्धताः दावानल भयात् पलार्यिताः 'एगयओ' एकत: एकस्मिन् स्थाने तव मण्डले 'बिलधम्मेणं विलधर्मेण विलाचारेण यथा एकस्मिन् विले यावन्तो मर्कोटकादयः भमान्ति तावंतस्तिष्ठन्ति एव तेऽपि 'चिट्ठति' निप्ठन्ति । ततः खलु हे मेघ ! त्वं यत्रै स्वमण्डलं तत्रैवोपागच्छसि उपागत्य तैर्वहुभिः सिंहैः यावत् चिल्ल श्व एगयो' एकत्र एकस्मिन स्थले बिलधर्मेण 'चिट्ठसि' तिष्ठसि । ततः जंगली मार्जार--कुत्ते, मुअर, शशक, लोमडी--चित्रक-चीत्त और जगली गधे ये सब प्रविष्ट हो चुके थे। ये सब यहां अग्नि के भय से डरकर ही आये हुए थे। और जिस प्रकार मकोडे एक विलमें जितने समाते बनते हैं समा जाते हैं उसी प्रकार ये सब भी इसी तरह से उस तुम्हारे द्वारा निर्मित मंडल में समाये हए वैठे थे। (तए ण तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसि ) इसके बाद हे मेघ ! तुम चलते हुए जहा अपना मंडल था वहां आये (उवागच्छित्ता तेहिं बहहि सीहे जाव चिल्ललएहि य एगयओ बिलधम्मेणं चिसि ) आकर तुम उन अनेक सिंहादि से लेकर जगली गधे तक के जानवरों के साथ एक जगह बिलधर्म से बैठ गये अर्थात जिस तरह उस में समाते बने विशे५) श्रृंगारा, Mel-orisnel भान-इतरा, मूड, ससei, aisी, चित्ता भने જંગલી ગધેડા આ બધા પ્રાણીઓ પિસી ગયા હતાં આ સર્વે અગ્નિથી ભયગ્રસ્ત થઈને જ આવેલાં હતાં જેમ મકડા એક દરમાં જેટલા બની શકે તેટલા પેસી જાય છે તેમ આ બધા પ્રાણીઓ આ પ્રમાણે જ તમારા મંડળમાં ગમે તેમ કરીને પેસી आया हता (तए गं तुम मेहा ! जेणेव से मडले तेणेव उवागच्छसि) त्या२ माह भेध ! यासता यासता तमे त्या पातानु भ तु त्यां पांथी गया. (उवागच्छित्ता तेहि वहहि सीहेहिं जाव चिल्ललएहिय एगयओ विलधम्मेणं चिट्ठसि) પહેચીને તમે અનેક સિંહ વગેરેથી માંડીને જંગલી ગધેડાં સુધીના પ્રાણુઓની સાથે એક સ્થાને ભેગા મળીને “બિલધર્મ” થી બેસી ગયા એટલે કે ગમે તે રીતે મંડળમાં तमे पाताना यूथनी साथ समाविष्ट थ गया. (तएणं तुम मेहो! पाएणं गत्तं कंड
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy