SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ज्ञाताघमकथासूत्रे " , वरणीयानि यानि कर्माणि कर्मदलिकानि मतिज्ञानावरणीयभेदरूपाणि तेषां 'खओवसमेणं' क्षयोपशमेन, तत्र क्षयोपशमः, उदद्यावलीमविष्टानां क्षयः, अनुदितानाम् उपशमः = प्रतिरुद्धोदयत्वम् तेन 'ईहावूइमग्गणगवेसण करेमा' णस्स' ईहापोडमार्गणगवेषणं कुर्वतः तत्र ईहनम् - ईहा सदर्थाभिमुखो वितर्क इति, अपोह : =अपोहनं अपोहो= निश्चयः सामान्यज्ञानोत्तरकालं विशेषनिश्चयार्थ विचारणारूपः, मार्गणम् = अन्वेषणं=यथावस्थित स्वरूपान्वेषणं, 'गवेषण' मार्गणानन्तरमुपलभ्यस्य स्वरूपम्य सर्वतो निर्णयाभिमुख विचारपरंपरालक्षणम्, - एतच्चतुष्टयं कुर्वतः सन्निपुच्चे' संज्ञिपूर्व = सव्ज्ञि पूर्वभवो यत्र तत् सञ्ज्ञिपूर्वम् एतादृशं 'जाइसरणे' जातिस्मरणं' स्वस्य संज्ञिनः पूर्वभवसम्बन्धि ज्ञानं 'समुप्पज्जित्था' समुदपद्यत = समुत्पन्नम् । मुत्रे संज्ञीति ग्रहणं स्वरूपज्ञापनार्थ जातिस्मरण ज्ञान को आवृत करने वाले मतिज्ञानावरण के भेदरूप कर्म दलितों के क्षय तथा उपशम से - ( ईहावूहमग्गणगवेसणं करेमाणस्स सन्निपुचे जासरणे समुप्पजित्था ) ईहा अपोह मार्गण और गवेषण करने वाले तुम्हें " मैं पूर्वेभव में संज्ञी 17 था इस प्रकार का अपने संज्ञि भत्र का जाति स्मरण ज्ञान उत्पन्न हो गया । क्षयोपशम का भाव इस प्रकार है - उदयावलिमें प्रविष्ट हुए कर्मदलिकों का क्षय होना, तथा जो अभीतक उदयमे नहीं आये है ऐसे कर्मदलिकों का उपशम होना सत्ता मे मौजूद रहना - उदयरूप मे नहीं रहना - सदर्थ की तरफ विचार चलता है इसका नाम ईहा ज्ञान हैं । सामान्य ज्ञान के बाद विशेष निश्चयरूप ज्ञान के लिये जो विचारणा होती है उसका नाम अपोह है । यथावस्थित वस्तु स्वरूप का जो अन्वेषण होता है उसका नाम मार्गण ग्वओत्रसमेणं ) तहावरलीय भेना क्षयोपशमथी लनि स्मरभु ज्ञानने आवृत्त ४२नारा भतिज्ञानावश्णुना लेह ३५ उर्भ विना क्षय तेभन उपशमथी ( ईहावूह मग्गणगवेसणं करेमाणस्स सन्निपुत्र्वे जाइसरणे समुप्पज्जित्था ) ४, અપેાહ, માણુ અને ગવેષણ કરનારાં તમને “હું પૂર્વભવમાં સન્ની હતા.” આ જાતનું સંજ્ઞી થવાનુ જાતિ સ્મરણુ ઉત્પન્ન થયું. યાપમશમના ભાવ આ પ્રમાણે છે—યાવલિમા પ્રવિષ્ટ થયેલા ક`લિકાના ક્ષય થવા, તેમજ જે આજ સુધી ઉદ્દયમા આવેલા નથી એવા કલિકાને ઉપશમ થવા. સત્તામાં હયાત રહેવુ– ઉયરૂપમાં રહેવું નહિ સદને માટે જે વિચાર થાય છે તે ઇહા જ્ઞાન છે. સામાન્ય જ્ઞાન બાદ વિશેષ નિશ્ચયાત્મક જ્ઞાન માટે જે વિચાર પર પરાએ ઉદ્દભવે છે તે અપેાહ છે યથાવસ્થિત વસ્તુના સ્વરૂપનુ જે અન્વેષણ થાય છે તે મા`ણુ છે, માણુ ખાદ ઉપ .४८६
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy