SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४७३ भनगारधर्मामृतवर्षिणी टीका अस. ४१ मेघमुनेहस्तिभववर्णनम् न्२ वह बीभिहस्तिनोभिश्च यावत् सार्थ, दिशोदिशि-दिगिविदिशिच 'विप्पलाइस्था' विप्लायन-प्लायनं कृतवान् । तत्र खलु हे मेघ ! त्वं 'जुन्ने' जीर्णः कृशः व्यतीताधिकवयस्कः, 'जरा नजरियदेहे' जरा जर्जरितदेहः वृद्धावस्थया जीर्ण शरीर. 'आउरे' आतुरो-विविधदुःखाक्रान्तः अस्त्रम्थमनस्को बा, 'झझिए' झंझितः क्षुधापीडिनः, पिवासितः तृपितः, 'दुव्वले' दुर्बला खिन्नः 'किलंते' क्लान्तो-ग्लानः 'नहसुइए' नष्टस्मृतिकः,नष्टा विनष्टा स्मृतिः स्मरणशक्ति' यस्य स तथा 'कोऽहं-काहमिति विचारहीनः, अतएव 'मूढदिशाका दिशाज्ञानशून्यः, 'सयाओ जूहाओ' स्वस्मात् यूथात् 'विप्पहूणे' विप्रहीनः रहितः, वणदव जालापरद्धे' वनदवज्वालापराद्धः वनवाहिज्वालाति तीव्रताप संतप्तः, 'उण्हेग उप्णेन, 'तण्डाए य' वृष्णया च 'छुहाए य' क्षुधया च उष्णादिभिः 'परकरते हुए (अभिक्खण२ लिंडणियर पमुचमाणे २) और घार २ लिंडे करते हुए (बहूहि हथिणीहिं य जाव सद्धिं दिसोदिसि विपलाइत्था) अनेक हाथी हथिनियों आदि के साथ एक दिशा से दूसरी दिशा में भागने फिरने लगे । (तत्थ णं तुम मेहा ! जुन्ने जरानज्जरियदेहे आउरे झंझिए पिवासिए दुबले किलंते, नट्ट सुइए, मूढ दिसाए सयाओ जूहाओ विप्पहूणे वणदवजालापरद्ध उण्हेण तम्हाए य छुहाए परमाहए समाणे भीए तत्थे तसिए उबिग्गे संजायभए सचओ समंता आधावमाणे परिधावमाणे एगं च णं महं सरं अप्पोदय पंकबहुलं अतित्थेणं पाणियं पाउं ओइन्ने) हे मेघ! तुम उस समय अधिक अवस्था संपन्न हो चुके थे इसलिये शरीरमें कृशता आगइ थी। वृद्धावस्था से तुम्हारा शरीर तेभ परिभ्रम ४२ता (अभिक्खणं २ लिंडणियरं पमुंचमाणे २) मने वा२ वा२ दीड ४२ता, (बर्हि हथिणीहि य जाव सद्धिं दिमोदिसि विप लाइत्था) घ डाथी भने हाथाणीया वगेरेनी साथै मामथी तेम नासपा साया. तत्थणं तुम मेहा ! जुन्ने जराजज्जरियदेहे अाउरे ज्ञझिए पिवासिए दुव्वले किलंते नसुइए मृढदिसाए सयाओ जहाओ विप्पहूणे वणदवजाला परद्धे उण्हेण तण्हाए य छुहाएय परब्भाहए समाणे भीए तत्थे तसिए उन्विग्गे संजायभए सव्वओ समंता आधावमाणे परिधावमाणे एगंच णं महं सरं अप्पोदयं पंकवलं अतित्थेणं पाणियं पाउं ओइन्ने) भेध । તમે તે વખતે વધારે ઉંમરના થઈ ગયા હતા એટલા માટે તમારા શરીરમાં કૃશતા આવી ગઈ હતી. ઘડપણથી તમારું શરીર જીણું થઈ રહ્યું હતું. ઘણું શારીરિક તેમજ માનસિક ખેથી તમે આક્રાંત થઈ રહ્યા હતા. તમે આમતેમ નાસતા ફરતા હતા તેથી તમારા આહારનો કેઈપણ જાતને યાચિત બંદેબસ્ત હતો નહિ, તેથી
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy