SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ अनगारधममितपणीटीका. अ १ सू. ३९ मेघमुनेरार्त्तध्यानप्ररूपणम् देवीए अत्तए मेहे जाव सवणयाए तं जया णं अहं अगारमज्झ वसामि तयाणं मम समणा णिग्गंथा आढायंति परिजाणंति सक्कारेंति सम्मार्णेति, अडाई हेऊई पासिणाई कारणाई आइक्खंति, इट्टाहिं कंताहिं हि आलवेति संलवति, जप्पभिई च णं अहं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तप्पभिई च णं मम समणा नो आढायंति जात्र नो संलवंति, अदुत्तरं च णं मम समणा णिग्गंथा ओ पुव्वरत्तावरतकालसमयंसि वायणाएं पुच्छणाए जाव महालियं चणं रत्तिनो संचाएमि अच्छि णिमिलावेत्तए, सेयं खलु मम कल्लं पाउपभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमज्झे वसित्तए तिकट्टु एवं संपेहेइ, सपेहित्ता अट्टदुहट्टवसट्टमाणसगए णिरयपडिरूवियं च णं तं राणि aas खवित्ता कल्लं पाउपभायाए सुविमलाए रयणीए जाव तेयसा जलते जेणेव समणे भगवं महावीरे तेणामेव उवागच्छइ उवागच्छिन्ना तिक्खुसो आयाहिणपयाहिणं करेइ करिता वंदइ नमसइ वंदित्ता नमसिंत, जाव पज्जुवा सइ ॥ सू० ३९॥ टीका--'जं दिवसं च णं' इत्यादि । यं दिवसं च = यस्मिन् दिवसे खलु मेघकुमारः मुण्डो भूत्वा अगारात् = गृहात अनगारितां मत्रजित: - प्राप्तः, तस्स णं दिवसस्स' ४४३ 'जं दिवस च णं मेहे कुमारे' इत्यादि । टीकार्थ - (जं दिवस) जिस दिन ( मेहे कुमारे मुडे भवित्ता अगाराभो अणगारियं पत्रइए) मेघकुमार ने मुंडित होकर आगार अवस्था से अनगार 'जं दिवसं च णं मेहे कुमारे' इत्यादि ॥ टीकार्थ - ( जं दिवस ) ने हिवसे ( मे हे कुमारे मुडे भवित्ता श्रगाराओ अणगारियं पव्वइए ) भेघकुभारे भुंडित थर्धने मागार अवस्था त्यलने अनगार अवस्था
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy