SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४३३ अनगारधर्मामृतवर्षिणीटीका अ १३ ३८ मेघकुमारदीक्षोत्सवनिरूपणम् शोभितमुखः कक्षाबलम्बितरजोहरणः अन्यान्यपि साधूपकरणानि यथाकल्पं पात्रादीनि गृहीत्वा मेचकुमारः स्वयमेव 'पंचमुट्ठियं पंचमुष्टिकं लोच तत्र पञ्चमु यो यस्य स पंचमुष्टिः तं लोचं= शिरः केशोत्पाटनं 'करेइ' करोति पञ्चभिमुष्टिभिः करणभूताभिः शिरसि पञ्चधा विभक्तानां लुञ्चनीय केशानामुत्पाटनं न तु पञ्चभि र्मुष्टिभिः पञ्चवारैरेव समग्र केशोत्पाटन सम्भव इति भावः । लाच कृत्वा नैव श्रमणो भगवान महावीरत्रतत्रैवोपागच्छति, उपागत्य श्रमण भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणां करोति कृत्वा वन्दते नमस्यति, चन्दित्वा नमयित्वा एवमवदत् । 'आलिणं भंते ! लोए' हे भदन्त ! हे भगवन् ! आर्द सः = दुःखाग्निना ज्वलितः खलु अयं लोकः वाल्ये आधिव्याधि परसर्वाभरणादि उतार कर, गृहस्थवेष का परित्याग कर मुनिवेष अंगीकार कर सुद्धा वस्त्रको बांधकर कक्षा में रजोहरण अवलंबित कर तथा और भी साधु के योग्य पात्रादि उपकरण लेकर अच्छी तरह मुनि दीक्षा से युक्त हो गये तत्र उन्होंने अपने केशों का अपने आप अर्थात् अपने हाथों से पच मुष्टि लोच किया । (करिता जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छड) केश लुंचन कर फिर वे जहां श्रमण भगवान महावीर विराजमान थे वहां गये (उत्रागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिण करेइ) वहां जा कर उन्होंने उनकी श्रमण भगवान् महावीर की तीन बार आदक्षिण प्रदक्षिणा करके उन्हें सविधि वंदना नमस्कार किया । वंदना नमस्कार करने के बाद फिर वे प्रभु से इस प्रकार कहने लगे (अलित्तणं भंते लोए) हे भदंत | यह लोक दुःखरूपी अग्नि की ज्वाला से जल रहा है - बाल्यावस्था में यह સુનિવેષ સ્વીકારીને માં ઉપર સદરકમુખવસ્ત્રિકા માંધી કાખ બગલમા રોહરણ ધારણ કર્યું, તેમજ બીજી પણ સાધુઓને માટે ચેાગ્ય એવા પાત્ર વગેરે ઉપકરણા લઈને સારી રીતે મુનિ દીક્ષાથી યુકત થઈ ગયા ત્યાર બાદ તેમણે પેાતાના કશાનુ पोतानी भेजे पंच भुष्टि सुयन यु. ( करिता जेणामेव समणे भगवं महावीरे तेणामेत्र उवागच्छड ) देश सुयन पछी भेधभार ल्या श्रमण भगवान महावीर हुता त्या गया. ( उवागच्छित्ता समणं भगवं महावीरं निक्खुत्तो आया हिणं पयाहिण करेइ ) त्यां धने भेडेकुभारे श्रमशु लगवान महावीरनी भागु વખત આ દક્ષિણ પ્રદક્ષિણા પૂર્ણાંક તેમને સિધિ વહન અને નમસ્કાર કર્યા. વંદના અને नमस्कार य णादृ ते श्रभाणु लगवान महावीरने हेवा साया है (अलित्ते लोए) હે ભદત! આ સસાર દુખ રૂપી અગ્નિની જવાળાઓમા સળગી રહ્યો છે. બાલ્ય અવસ્થામાં અહીં બધા આધિ, વ્યાધિ, પરવશતા વગેરે हु ખાના અનુભવ દરેક आशी रे छे (पलित्त्रेण भते लोए) भवानीमां मा गत लोगतृष्या भने प्रियना ४ ૫૫
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy