SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ.१सू. ३८ मेघकुमार दीक्षोत्सव निरूपणम् जाया' पराक्रमितव्यं हे जात । तत्र संयमेषु पराक्रमः कर्तव्यः हे पुत्र 'अहिंसणं अट्ठे नो पमाएयन्त्रं अस्मिश्च खलु अर्थ ज्ञानादिरत्नत्रये, न प्रमादयितव्यं, प्रमादो न कर्तव्यः अम्हपि णं एमेव सर अव अस्माकमपि खलु एत्रमेव मार्गो भवतु 'एमेव ' एनमेव अमुना प्रकारेणैव 'मग्गो' मार्गः कर्मरजः प्रक्षालनलक्षणो भवतु जायतां 'त्तिकहु' इति कृत्वा एवमुक्त्वा मातापितरौ भगवन्तं वंदित्वा नमस्थित्वा स्वस्थानं गतौं ||३० ३७ ॥ ४३ मूलम्—एएणं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेड करिता. जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ उबागच्छित्ता समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करे ड करिता बंद नसइ वंदित्ता नसंसित्ता, एवं वयासी-आलित्तेणं भंते ' लोए पलित्तणं भंते! लोए, आलित्तपलित्ते णं ते! लोए, जराए मरणेण य, से जहाणामए केई गाहावई अगारंसि झियायमाणंसि जे तत्थ भंडे भवइ अप्पभारे मोल्लगुरुएं तं गहाय आयाए एगंत अव कमइ, एस मे णित्थारिए समाणे पच्छा पुरा हियाए सुहाए खेमाए कभी प्रमाद के आधीन मत बनना । हमलोगों के लिये भी यही माग होवे । हमलोग भी इसी प्रकार से कर्मरज पक्षालन रूप इस दोनों ही मार्ग के अनुयायी बनें। ऐसा कहकर माता पिता श्रमण भगवान को वंदना नमस्कार कर अपने स्थान को चले गये । ॥ मूत्र ३७|| માટે પણ એજ મા શેષ જીવન માટે પ્રશસ્ત થાએ. એટલે કે અમે પણ અ પ્રમાણે જ કરજપ્રક્ષાલન’ રૂપ આ માર્ગને અનુસરનારા થઈએ આમ કહીને માતાપિત મને ભગવાનને વંદન અને નમસ્કાર કરીને પેાતાના સ્થાને પાછાં ફર્યાં પસૂત્ર ૩૭
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy