SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ. १. ३७ मेघकुमारदीक्षोत्सर्वानरूपणम् मूलम् — तरणं तस्स मेहस्स कुमारस्स अम्मापियरा मेहें कुमारं पुरओ कट्ट जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति उवागच्छित्ता समणे भगवं महावीरं तिक्खुतो आयाहिणपयाहिणं करेति करिता वंदति नर्मसंति वंदिता नमसित्ता एव वयासी एसणं देवाणुप्पिया! मेहे कुमारे अम्हं एगे पुत्ते इ कंते जावजीवियोसासिए हिययानंदजण उंबरपुरकंपित्र दुल्हे सवणया किमंग पुण दरिसणयाए ? से जहा नामए उप्पलेति वा पउमेति वा कुमुदेति वा पंके जाए जले संर्वाए नोवलिप्पइ पंकरएणं णोवलिप्पइ जलरएणं, एवामेव मेहे कुमारे कामेसु जाए भोगेसु संबुड्ढे नोपलिप्पइ कामरएणं नोवलिप्पइ भोगरएणं, एसणं देवाणुपिया ! संसारभउव्विग्गे भीए जम्मणजर मरणाणं इच्छइ देवाणुपियाणं अंतिए मुंडे भविता अगाराओ अणगारियं पव्वइत्तए, अम्हे पणं देवाणुप्पियाणं सिस्सभिक्खं दलयामो, पडिच्छंतु णं देवाशुप्पिया ! सिस्साभेक्खं, तरणं से समणे भगवं महाबीरे मेहस्स कुमारस्स अम्मा पिऊएहिं एवंवृत्त समाणे एयमहं सम्मं पडिसुणेइ, तरणं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरत्थिमे दिसिभागे अवकमइ, अवक्कमित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, तपणं मे मेहकुमारस्स माया हंसलवणेणं पडसाडएणं आभ ४२५ सीयाओ पच्चोलाई ) वहां पहुँच कर वह उस पुरूषसहस्रवाहिनी पालखी से नीचे तुरत उत्तरा । सूत्र " ३६ " सहस्वाहिणी सीयाओ पच्चोरुहई ) त्यां षडांथीने भेधभार पुरुष સહસ્ર વાહિની પાલખીઓમાથી તરત નીચે ઉતર્યાં ! સૂત્ર “૩૬” u ૫૪
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy