SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४२३ % 3AD अनगारधर्मामृतवर्षिटीका अ, १.सू ३५ मेधकुमारदीक्षोत्सवनिरूपणम् तन्मध्ये । यद्वा-देवसिदिमध्ये-कर्म शेषे देवमध्ये, कर्मणः क्षये सिद्धिमध्ये वस' इत्यर्थः। 'निहणाहि रागदोस मल्ल' निजहि-नाशय रागद्वषमल्लौ, रोगद्वषरूपौ मल्लौ, 'तवेणं' तपसा 'धितिधणिए' धृतिधनिकः-धृतिरूपधनवान्, 'बद्धकच्छे' बद्धकच्छ:-बद्धः-कच्छ:-कटिपदेशो येन स त्वं सोत्साहःमन् 'मदाहि य-अट्टकम्मसत्त' मर्दय-क्षपय च अष्टकर्मशत्रून कर्माणि शत्रव इव आत्मगुणविघातकत्वात्, इति कर्मशत्रवस्तान्, 'झाणेणं उणं सुक्केणं अप्पमत्तो' ध्यानेन उत्तमेन शुक्लेन अप्रमत्तः निद्राधिकथादि प्रमादवजितः सन् 'पावय' प्राप्नुहि 'वितिमिरमणुत्तरं केवल नाणं' वितिमिरम्-विगतं तिमिरम्-अज्ञानान्धकारो यस्मात् तत्, 'अनुत्तरं-नास्त्युत्तरं-पधानं यस्मात् तत्, केवलं-केलारुनं ज्ञानं, प्राप्नुहि, इति पूर्वेण सम्बन्धः। 'गच्छ य मोक्खं परमपयं सासयं च अयलं' गच्छ च मोक्ष-परमपदं शाश्वतं सकलकर्मक्षयलक्षण. कीदृशं मोक्षम् इत्याह'परमपर्य' इत्यादि। परमपदं-दुःग्वरहितत्वात् सर्वोत्कृष्टं स्थानं शाश्वतं प्रतिक्षणसत्तावम्थानात् द्रव्यार्थतया नित्यम्। अचलं स्थिरं ततो निवृत्त्यभावात, बसो। (निहणाहिरागदोसमल्ले) तुम रागद्वेष रूपी मल्लों को हटाओ (तवेणं धितिधणिए बद्धकच्छे मद्दाहि य अ कम्मसत्तू ) तुम तपस्या के द्वारा धृतिरूप धन को धारण करते हुए बडे उत्साह के साथ आठ कर्म रूप आत्म शत्रुओं को नष्ट करो। झाणेणं उत्तमेणं सुक्केण अप्प. मत्ता वितिमिरमणुत्तरकेबलनाणं पाक्य) उत्तम शुक्ल ध्यान के प्रभाव से तुम निद्रा विकथा आदि प्रमाद से वजित होते हुए जिस से अज्ञान रूप अन्धकार नष्ट हो जाता है और जो अनुत्तर है--सर्व प्रधान है ऐसे केवल ज्ञान को प्राप्त करो। (अयलं सासयंच परमपयं मोक्खं गच्छह) तथा अचल-स्थिर शाश्वत-द्रव्यार्थिकनय की अपेक्षा से प्रतिक्षण सद्भाव रूप ऐसे दुःखवर्जित सर्वोकृष्ट स्थान रूप मुक्तिपद को प्राप्त करो। तभे सिद्धनी पथ्ये वास ४0 (नियणाहि रोगदोसमल्ले) तमे रागद्वेष ३. भी ने नष्ट ४२ ( तवेणं धितिधणिए बद्ध कच्छे मदाहि य अट्टकम्मसत्त ) તમે તપ દ્વારા પ્રતિ રૂપી ધનને ધારણ કરતાં બહુજ ઉત્સાહની સાથે આઠ કર્મ ३५ मात्म शत्रुयानो विनाश (झाणेणं उत्तमेणं मुक्केणं अप्पमत्तावितिमिरमणुत्तरं केवलनाणं पावय) उत्तम शुसध्यान प्रभावी तमे निद्राવિકથા વગેરે પ્રમાદ રહિત થઈને અજ્ઞાન રૂપી અંધારાને નષ્ટ કરનારા અનુત્તર सर्व प्रधान विज्ञानने मेवो. (अयलं सासयं च परमपयं मोक्खं गच्छह) तेभर मय (स्थिर) शाश्वत द्रव्यार्थिनयनी मेपेक्षाथी प्रतिक्षा सहमा ३५
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy