SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ नगारधर्मामृतवषिणीटीका अ.१सू ३५ मेघकुमारदीक्षोत्सवनिरूपणम् काचैः अवतंसकैः शिरोभूषणैश्च सह वर्तन्ते इति तेषां 'सचावसरपहरणावरण भरियजद्धसज्जाणं'सचापशरप्रहरणावरणभृतयुद्धसज्जानां तत्र सचापा धर्यक्ताः शराः पहरणानिखङ्गादीनि लोहपयशिरोवेष्टनानि भृता. युक्ताः युद्धस ज्जाव ये, तेषां रथानाम् अप्टशतम् अष्टोत्तरशतं पुरतो यथानुपूर्विक्रमेणसंप्रस्थितम् पचलितं तदनन्तरं च खलु अमिसतिकोततोमरमललउडभिडिमालधणुपाणिसजं' असिशक्तिकुन्नतोमरशूललकुटभिदिपालधनुःपाणिसजतत्र असिः खङ्गः शक्तिः शस्त्रविशेपः, कुन्तः भल्ल: तोमरः बाणविशेषः शूलं लोहमयसुतीक्ष्णकण्टक लकुटः यष्टिः भिदिपालः शस्त्र विशेषः गोफण इति भाषायां, धनुः चापः एतानि पाणो हस्ते राजानि सजीभूतानि यस्य तत्, पादातानीकं पदाति समू: सैन्यं पुरतः संथितं यथानुपूर्वि प्रन लितंततः बलु म मेघकुमारः, हारात्थयसुकयरइयवच्छे' हारावस्तृत निद वक्षाः तत्र हारस्य हृदि अबढ़तेन धारणेन सुष्टु कृतं सुरचितं अत एव रतिदम् आनन्दजनक वक्षः वक्षःस्थल यस्य सः, तथा 'कुंडलुज्जोइयाणणे' कुण्डलो धोतिः हुए है-(सकंकडवाडि सकाणं) और जो कवचों एवं शिरोभूषणों से भरे हए हैं (सचावसरपहरणावरणरियजुद्धसज्जाणं) धनुष तलवार अादि प्रहरण तथा लोह मय शिरोवेष्टन रूप आवरणों से जो युक्त हैं एवं जो युद्ध के योग्य हैं ऐसे (रहाणं अट्ठ लयं पुरओ अहाणुपुबीए संपटियं) १०८, रथ उस मेघ कुमार के आगे२ यथा क्रम से चले। (तयाणंतरंच णं असिसत्तिकोततोमरमृललउडभिडिमालवणुपाणिसज्जं पायताणीयं पुरश्रो अहाणुपुबीए मंपटियं) इसके बाद तलवार, शक्ति, भाला, तोमर (वाग विशेष) लोहमय,, सुतीक्ष्ण कटक रूप शल, लकुट, (यष्टि) भिदिपाल, गोफण) और चाप-धनुष ये सब जिनके हाथों में हैं ऐसा पैदल सैन्य उस मेघकुमार के आगेर यथाक्रम से चले (तएणं से मेहेकुमारे( सककडवडिपकाणं ) भने २ ४क्यो भने शिश भूषाथी मरेसा छ. (मवावमरपहरणावग्णभरियजुद्धमजाणं ) धनुष, तसार वगैरे प्रह भवामन शिरोवेष्टन ३५ यावरणथी युत मने युद्ध याज्य (रहाण अट्ठसयं पुरओ अहाणुपुबीए संपढियं) मेसो २४ २५ मेघमारनी मा यथाभे याच्या ( तयाणंतरं च णं अमिसत्तिकोततोमरस्सल लउडभिंडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणु पुच्चीए संपाइयं) त्या२ माह तसवा२, शठित ,मासा, ताभ२ (मा विशेष) बोभय २१ मा सुतीक्ष्य ४४४ ३५ शूट , Age ( eursa) लिहिपाल (ग ) अने या५ (धनु५) શસ્ત્રોથી સજ્જ થયેલી પાયદલ સેના યથાક્રમે મેઘકુમારની આગળ ચાલવા લાગી. (तएणं से मेहेकुमारे हारेरात्थ य सुकयरइयवच्छे कुंडलोज्जोइयाणणे,
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy