SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्पिणीटीका अ१ म ३५ मेघकुमारदीक्षोत्सवनिरूपणम् ४१३ चामराणि एव मण्डाः मण्डनानि इति चामरमण्डाः तैः परिमण्डिताः क, यः येषां तथा तेषाम्, 'अठसय' अष्टशतम्-अष्टाधिकशतं वस्तुरगाण' प्रशस्ताश्वानां पुरतो यथानुपूविक्रमेण संस्थितं-प्रचलितम् । तदनन्तरं खलु 'ईसिदंताणं' ईषदन्तानां ईषदल्पा लघवो दन्ता येषांते तथा तेषां 'इसिमत्ताणं' इषन्मत्तानां स्वल्पनां, ईसिउच्छंगविसालधबलदंताणं' ईपदुत्सङ्गविशालधवलदन्तानाम् उत्सङ्गा इय उत्सगा:पृष्ठप्रदेशाईपद्विशालाः, धवला दन्ताश्च येषा ते तथा नेषां 'कचणकोसपविट्ठदंतीणं' काञ्चनकोषप्रविष्टदन्तानां-कांचनस्य कोषी कोथली इति प्रसिद्धा काञ्चनकोषी तत्र प्रविष्टादन्ता येषां ते तथा तेषां गजानामप्टशतम् अष्टाधिकशनं पुरतो यथानुपूर्वि संपत्थितम् । प्रचलितं तदनन्तरं च खलु सच्छत्राण-छत्रसहितानां, सध्वजानां ध्वजासहिताना, सघण्टानांघण्टासहितानां. सपताकानां-पताकासहितानां, सतोरणवराणा-प्रवरतोरणसहितानां सनन्दिघोषाणां नन्दिघोषसहितानां वादित्रवादयुक्तानां 'सखिखिणीजालपरिक्खित्ताणं' सकिङ्किणीजालपरिक्षिप्तानाम्, किङ्किणीजालसहितानां लगाम वाले, चामरो से मंडित कटि प्रदेश वाले, ऐसे (वरतुरगाणं अट्ठसयं) सुन्दर घोडे १०८ की संख्या में (पुरओ अहाणुपुबीए संपट्ठिय) आगेर यथाक्रम से चले। (तयाणं तरं च ण ईसि दतागं ईमिमत्ताणं ईसिउच्छंगविसालधवलदंतार्ण कंचन कोसि पविट्टदंताणं अट्टप्पयं गयाणं पुरओ अहाणुपुबीए संपट्टियं) इसके बाद जिनके दंत बहुत छोटे२ हैं, और जिनकी मत्ता वस्थास्वल्परूप में प्रकट हो चुकी है, जिनका पृष्ठ भाग कुछर विशाल है और दांत जिनके धवल है, तथा सुवर्ण की थैली में जिनके दांत पिरोये हुए ह ऐसे १०८, हाथी आगे२ यथाक्रम से चले। (तयाणंतरं च णं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिघोसाणं सखिखिणीजालपरिक्खित्ताणं) इसके बाद छत्र सहित ध्वजा, घंटा सहित, पताका महित, प्रवर तोरण सहित नन्दिघोष सहित अर्थात् शालित Ful ( वरतुरगाण अट्ठसयं) सुन्४२ १०८ मेसो पा8 घोडामा (पुरओ अहाणुपुवीए संपठियं) माण यथा-उभे याला दाया. (तयाणंतरं च णं इसिदंताणं इसिमनाणं इसिउच्छंगविसालधवलदंताणं कंचन कोसिपविठ्ठदंताणं अट्ठसयं गयाणं पुरओ अहाणुपुबीए संपटिय) त्यार બાદ નાના સુન્દર દાંતવાળા, પ્રકટ થયેલી સ્વલ્પ મત્તાવસ્થાવાળા, છેડે પીઠને ભાગ જેનો વિશાળ છે એવા સફેદ દાંતવાળા તેમજ સુવર્ણ મંડિત દાંતવાળા ૧૦૮ એક सो मा हाथी मनु माग यावा almया, ( तयाणंतरंच णं सछत्तागं सज्झयाणं स घंटाणं सपडागाणं सतोरणवराणं सनंदिघोसणाणं सखि
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy