SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणोटीका अ १.३५ मेघकुमारदीक्षोत्सवनिरूपणम् कुन्तग्राहाः=भल्लधारकाः, 'चोवगाहा' चापग्राहः = धनुग्राहाः, चामरग्राहाः 'तोमरग्गाहा' तोमरग्राहाः = बाणविशेषधारिणः 'पोत्थयग्गाहा' पुस्तकग्राहा:= काष्ठपट्टाद्युपरिविविध चित्रधारिणः 'हलयग्गाहा' फलकग्राड़ाः फलकवारिणः पीढयग्गाहा' पीठकग्राहा : = 'वाजोर' इति भाषायां तद्धारकाः, वीणाग्राहाः ‘कुत्रग्गाहा' कुष्पग्राहाः=तैलपात्रधारिणः 'मसालची' इति भाषायां, 'हडष्फरगाहा' आभरणकरण्डकधारिणः, पुरतः यथानुपूर्या = यथाक्रमं संपस्थिताः । तदनन्तरं च बहवो दण्डिनः=दण्डधारिणः, मुण्डिनः = मुण्डिताः, 'सिहंडिगो' शिखण्डिनः शिखावत इत्यर्थः 'पिंडिणो' पिच्छिण : = मयूरपिच्छधारिणः हास्यकराः भाड इति चामरग्गाहा, तोमरग्गाहा, पोत्ययग्गाहा, फलयग्गाहा पीढयग्गाहा, वीणग्गाहा, बग्गाहा, हडप्फग्गाहा पुरओ अहाणुपुव्योए संपट्टिया ) इसके बाद अनेक यष्टिधारी, ( चोपदार) आलाधारी, धनुर्धारी, चामर धारी, वाण विशेष घारी कालपट्ट पर अनेक प्रकार के चित्रधारी, फलकधारी बाजोटवारी, वीणाधारी, तैलपात्रधारी (मसालची ) और आभरणों के पिटारों के धारी ये सत्र जन यथाक्रम से उस मेघकुमार के आगे चले | ( तयानंतरं च णं बहवे. इंडिणो मुंडिणो सिहंडिणो पिछिणो हासकरा. डमरकरा, चाडुकरा, कीलता य वार्यता य गायंता य नच्चता य हाताय सोहंताय सावंताय रक्खता य आलोयंच करेमाणा जय २ स च पजमाणा पुरओ अहाणुवीए संपट्टिया ) इनके बाद अनेक दंडधारी पुरुष अनेक मुंडित व्यक्ति अनेक चोटीवाले जन अनेक मयूर पिच्छिकावाले मनुष्य अनेक हँसी मजाक करनेवाले भांडजन, अनेक गाहा. वीणग्गाहा, कूत्रग्गाहा, हडप्फगाहा पुरओ अहाणुपुच्चीए संपहिया ) त्यार पछी भने यष्टिधारी, (छडीहार ), भासावाणा, धनुषवाणी, अमरवाणा, आशु વિશેષ ધારણ કરનારા, કાષ્ટ પટ્ટ ઉપર અનેક જાતના ચિત્રા ધારણ કરનારા, ફલકવાળા, ખાજઢવાળા, વીણાવાળા, તેલના પાત્રને ધારણ કરનારા એટલે કે મશાલચીએ અને ઘરેણાંએની પેટીઓ લઇને ઉભા રહેનારા બધા માણસો યથાક્રમે મેઘકુમારની भागण भागण यासवा साज्या ( तयाणतरंच णं बहवे दंडिणो, मुंडिणो सिहंडिणो, पिंछिणो, हासकरा, डमरकरा चाडुकरा, कीडताय वार्यताय गायंताय, नच्चताय हा संताय सोहंताय सावंताय रक्खंताय आलोयंच करेमाणा जय २ सदं च पजमाणा पुरओ होणुवीए संपडिया) त्यार माह अने દંડધારી પુરૂષો, અનેક મુડિત પુરૂષો, અનેક ચેાટીવાળા માણસા, અનેક મેરનાં પીછાવાળા માણુસા, અનેક હંસી મજાક કરનારા ભાડજના, અનેક કસરતખાજ પહે S ४११
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy