SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ४०६ शाताधर्म कथामने महया जुईए महया बलेणं महया समुदएणं महया वरतुडिय जमगसमगपवाएणं संखपणवपडह-भेरिझल्लरिखरमुहिहुडुकमुखमुइंग बुंदभिनिग्घोसनाइयरवेणं रायगिहस्स नगरस्स मझमझेणं णिग्गच्छइ ॥ सू० ३५॥ टीका-'तएणं तस्स' इत्यादि । ततः खलु मेघकुमारस्य पिता श्रेणिकः कौटुम्बिक पुरुपान् शब्दयति, शब्दयित्वा एवमवदत् भिप्रमेव भो देवानुप्रियाः ! मदृशवयस्कानां सदृशानां सदृशन्वग्धारिणां 'एगाभरणवसणगहियनिज्जोयाण' एकाभरणवसनगृहीतनिर्योगाना, तत्र एकानि=सजातीयानि आभरणानि भूपणानि, बसनानि वस्त्राणि येषां ते एकाभरणवसनाः, गृहीता-परिधृता निर्योगाः समाना उष्णीषाः 'पगडी' 'कुन्देल' इति भाषायां यैस्ते गृहीत निर्योगाः, ततः पदवयस्य कर्मधारयः, तेपां 'कोडुवियवरतरुणाणं' कौटु म्बिकवरतरुणाना=राजसेवक श्रेष्ठयूनां सहस्रं शव्दयत, यावत् ते शब्दयन्ति। नन खलु कौटुम्बिकवरतरुणपुरुषाः श्रेणिकम्य राज्ञः कौटुम्बिपुरुपैः शब्दिताः 'तएणं तस्स मेहस्स कुमारम्स' इत्यादि । टीकार्थ-- (तएणं) इसके बाद (तरम मेहरम कुमाररस पिया) उस मेघकुमार के पिता श्रेणिकने (कोडुचियपुरिसे सदावेइ ) कौटुम्विक पुरुषो को वुलाया-(सावित्ता) बुलाकर उनसे ऐसा कहा-(खिापामेव भो देवाणु पिया सरिसयाणं सरिसत्तयाणं सरिसक्याणं एगाभरणवमणगहिय निज्जोयाणं कोडुवियवरतरूणाणं सहस्सं सदावेह जाव सदानि ) भो देवानुप्रियो ! तुम लोग शीघ्र ही समान धर्मवाले समान सुकुमार शरीर वाले, समान उमरवाले, समान आभूषणवाले, समान वस्त्र पहिग्नेवाले तथा समान पगड़ी लगानेवाले. ऐसे हजार श्रेष्ठ जवान राजसेवकों को 'तएणं नम्स मेहस्स कुमारम्स' इत्यादि ।' टा---(तएणं) त्या२६ (तस्स मेहस्स कुमारस्स पिया) भेषमा२ना पिता ऋषि (कोड वियपुरिसे महावेह) टुमि पुरुषोने गोसाव्या (सदाचित्ता) गोदावाने तेभने धु (खिप्पामेव भो देवाणुप्षिया सरिसंयाणं सरिसत्तयाण सरिसबयाणं एगाभरणवसणगस्थिनिज्जोयाणं कोड वियवरतरुणाणं सहस्सं सहावेह जाव सदानि) चानुप्रियो ! तमे सत्वरे સમાન ધર્મવાળા, સમાન સુકુમાર શરીરવાળા, સમાન ઉમરવાળા, સમાન આભૂષણો ધારણ કરનારા, સમાન વસ્ત્રો પહેરનારા, તેમજ સમાન પાઘડી બાંધનારા શ્રેષ્ઠ એક હજાર રાજસેવકને બોલાવે તેમણે રાજાની આજ્ઞા પ્રમાણે તરત જ શ્રેષ્ઠ એક હજાર
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy