SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिटीका अ. १.स ३४ मेधकुमारदीक्षोत्सवनिरूपणम् ३९३ सद् वेष्ठगते, पूरिमं यत्पुष्पादिभिः पूर्यते तत्, संधातिम-परम्परं नाल'संघानेन संथाप्यते संयोज्य ते यत्तत्, ग्रन्थिमादिरूपेण एतेन चतुधिमाल्येन 'कप्परुक्खगंपिव' कल्पवृक्षमिव 'अलंकियविभूसियं' अलंकृत विभूपितं सालंकारं विभूषितं च कुरुत सू० ३३।। मूलम्-तएणं से सेणिए राया कोडुंबियपुरिसे सदावेइ. सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविटुं लीलट्टियसालभंजियागं ईहामिग उसभतुरयनरमगर विहग वालगकिन्नर-रुरु-सरभ-चमर कुंजर-वणलय-पउमलयभत्तिचित्तं घंटा. बलिमहरमणहेरसरं सुभकंतदरिसणिजं निउणोवचियमिसिमिसिंतः मणीरयणघंटियाजालपरिक्खित्तं अब्भुग्गयवइरवेइगपरिगयाभिरामं विजाहरजमलजंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिलमाणं भिब्भसमाणं चक्खुल्लोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरियं चवलं वेइयं पुरिससहस्सवाहिणि सीयं उवटवेह तएणं ते कोडं वयपुरिसा हट्टतुट्ठा जाव उवटुर्वेति, तएणं से मेहे कुमारे सीयं दूरूहइ दुरूहित्ता सीहासणवरगए पुरस्थाभिमुहे सन्निसन्ने, तएणं तस्त मेहस्त माया पहाया कयबलिकम्मा जीव अप्पमहग्धोभरणालंकियसरीरा सीयं दूरूहइ दूरूहित्ता मेहने दिव्य पुष्पों की माला पहिराइ, इसके पश्चात् धृष्टमलय चंदन की गंध विशिष्ट द्रव्यों को लगाया बाद में ग्रन्थिम, वेप्टिम, पूरिम और संधातिम के भेद से चार प्रकार की मालाएँ उसे और पहिरायी । इस प्रकार उसे साक्षात् कल्पवृक्ष के समान उन्होंने अलंकारों से विभूषित कर दिया। "मूत्र ३३" કુમારને દિવ્ય પુષ્પોની માળા પહેરાવી ત્યારબાદ ઘસવામાં આવેલા મલય ચન્દન જેવા વિશિષ્ટ સુગન્ધિ દ્રવ્યો દ્વારા સુવાસિત કરીને ગ્રંથિમ, વેષ્ટિમ, પૂરિમ અને સંઘાતિમ આમ ચાર જાતની બીજી માળા પહેરાવી. આ પ્રકારે મેઘકુમારને તેમના માતાપિતાએ કલ્પવૃક્ષની જેમ અલંકારો દ્વારા સુશોભિત બનાવ્યા છે. સૂત્ર “૩૩” ૫૦
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy