SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणोटीका अ १.३३ मेघकुमारदीक्षोत्सवनिरूपणम जन्मदिवसादिमहोत्सवलक्षणेषु, पाक्षिकादि पौषधोपवासधारणापारणादिरूपेषु वा 'तिहीसु य' तिथिषु च = अक्षयतृतीयादिषु, 'छणेसु य' क्षणेषु = इन्द्रमहोवादिषु 'जन्नेसु य' यज्ञेषु चन्दयारूपेषु, अभयदानादि साधर्मिक वात्सल्यादि लक्षणेषु, प्रश्नव्याकरणमुत्रे दयायाः षष्ठिनामसु पञ्चचत्वारिंशत्तमं 'जन्न' इति नाम, यावत् 'पव्वणीसुय' पर्वणीषु च कार्तिक्यादि कौमुदी महोत्सवेषु एतेषु सर्वेषु हे पुत्र ! तब 'अपच्छिमे दरिसणे' अपश्चिमं दर्शनं न विद्यने पश्चिमी यस्मादिति अपश्चिमम् = अन्तिमं चक्षुपः सक्षात्करणमित्यर्थः भविस्सह त्तिकद्दु भविष्यतीति कृत्वा उक्तत्वा धारिणी देवी तां मजयां 'उस्सीसामूले ठवे ' उच्छीपमूले - उपधानसमीपे स्थापयति । ततः तस्य मेघकुमारस्य मातापितरौ = धारिणी श्रेणिकच, मेघकुमारार्थं 'उत्तरात्रकमणं' उत्तरापक्रमणं= उत्तरस्यां दिशि अपक्रमणम् = अवतरणं यस्मात् तत्, उत्तराभिमुखमित्यर्थः 'सीहासणं रयावेति' सिंहासन रचयतः = कारयतः, तत्पश्चात् मेघकुमारं 'दोचंपि तच्चपि ' जन्ने पव्वणीय अपच्छिमे दरिसणे भविस्सइत्ति कट्टु उस्सीमामुले ठवेड्) अब हम लोगों को मेघकुमार का यह दर्शन राज्य लक्ष्मी आदि की प्राप्ति के प्रसंगों मे प्रियसमागम आदि रूप उत्सवों में, जन्म दिनसादि के महोत्सव रूप पर्व दिनों में, अथवा पाक्षिक आदि पौष वाम धारणापारणा के दिवसों में, अक्षय तृतीया आदि तिथियों में, इन्द्रमहोत्सवादि रूप क्षणों में, अभयदानादि रूप तथा साधर्मीवात्सल्य आदि रूप यज्ञों मे एवं कार्तिकी आदि कौमुदी महोत्सवों में 'अपश्चिम होउ ' मे पुन: होनेवाला नही होगा इस प्रकार कहकर उस धारिणीदेवीने उस मंजूषा को अपने शिरहाने - तकिये के पास रख लिया, (तपणं तस्स मेहम्स कुमारस्स अम्मापियरी उत्तरावक्कमणं स्यार्वेति ) बाद में = ३८९ 66 • भेध दएमु य उस्सवेसु य पव्वेसु य तिहीसु य छणेसु य जन्नेसु य पच्त्रणीसु य अपच्छिमे दरिसणे भविस्सइति कट्टु उस्सीसामूले ठवेड ) મારનુ દન હવે રાજ્ય લક્ષ્મી વગેરેની પ્રાપ્તિના સમયે, પ્રિયસમાગમ વગેરે રૂપ ઉત્સવામા, જન્મોત્સવ જેવા મહેાત્સવના શુભ દિવસેામાં, અથવા પાક્ષિક વગેરે પૌષધાપવાસ ધારણા પારણાના દિવસેામાં, અક્ષય તૃતીયા વગેરે તિથિઓમાં, ઈન્દ્રમહોત્સવેામાં, અભયદાન વગેરે તેમજ સાધર્મી વાત્સલ્ય વગેરે રૂપ યજ્ઞામાં અને કાતિ`કી વગેરે કૌમુદી મહોત્સવામાં અને આ તમારૂ અ ંતિમ દર્શન છે ”—આમ उडीने धारिणीदेवीमे भभूषाने सोशिअनी पासे भूडी हीधी. (तएण तम्स मेहम्म कुमारस अम्मापय उत्तरावकमणं सीहासणं रयार्वेति ) त्यारणार भेध
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy