SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासूत्रे ३०२ मुइगमत्थ एहिं' स्फुरद्भिरिव मृदङ्गमस्तकैः, अतिरभसात् ताडयमाने मर्दलमुख पुटैः = वादितमृदङ्गमधुर ध्वनिभिः, 'वरतरुणि संपउनेहिं' वरतरुणी संप्रयुक्तैः = वर रमणीभिः संयुक्तैः कृतैः द्वात्रिंशद्विधैर्नाटकैः, 'उबगिज्जमाणे' उगीयमांनः २ वीर्यादिगुणैः पुनःपुनः स्तूयमानः 'उकालिज़माणे२' उपलालयमानः २ पुनः पुनः प्रसाद्यमानः - ईप्सितार्थसंपादनेन स्नेहपूर्वकं पाल्यमानः २ इत्यर्थः 'सदफरिसरसख्वगंधे' शब्दस्पर्शरसरूपगंधान् तद्रूपान् 'विउले' विपुलान् मानु ष्यकान्=मनुष्यसम्बन्धिनः कामभोगान् 'पच्चणुभवमाणे' प्रत्यनुभवन् = भुञ्जान उद्यानादि क्रीडां कुर्वाणः राजकुमार पदवीमनुभवन् विहरति = आस्ते सुखेन कालं गमयतिस्मेत्यर्थः ॥ सू० २३|| मूलम् -- तेणं कालेणं तेण समए णं समणे भगवं महावीरे पुव्वा गुपुर्विव चरमाणे गामाणुगामं दूइजमाणे सुहंसुहेणं विहरमाणे जेणामेव रायमत्थत्थएहिं वरतरुणि संपउत्तेहि बत्तीसविहेहिं नाडएहि उवगिज्झमाणे२ उबला लिजमाणे सद्दफरिसरसरून्रगंधे त्रिउले माणुस्सर कामभोगे पच्चणु माणे ) इसके बाद वह मेत्रकुमार महल के ऊपर रहकर बाजों की मधुर ध्वनियों से तथा उत्तमर उत्तम मणीयों द्वारा किये ३२ प्रकार के नाटकों से वे कि जिनमें अपने ही शौर्य आदि गुणों का प्रदर्शन किया जाता था स्तूयमान होता हुआ, इप्सित अर्थ के संपादन से पुनः पुनःप्रसाद्यमान होता हुआ विपुल शब्दरूप गंध, रस, स्पर्श मनुष्य भव सम्बन्धी काम भोगों को भोगने लगा । इस तरह उद्यान आदि की क्रीडा का अनुभवन करना हुआ वह मेघकुमार राजकुमार पदवी में रहकर सुखपूर्वक अपने समय को व्यतीत करने लगा | || मूत्र || २३ || रुणि संपतेहिं बत्तीसविहेहिं नाडएहिं उवगिज्झमाणे ? उवलालिजमाणे महफरिसरसरून गंधे विउले मणुस्मए कामभोगे पञ्चणुभवमाणे विहरइ ) ત્યારબાદ મેઘકુમાર મહેલના ઉપરના ભાગમાં રહીને વાજા એના મધુર ધ્વનિ તેમજ ઉત્તમ-ઉત્તમ ૨ મીએ દ્વારા કરવામાં આવેલા ૩૨ પ્રકારના નાકાથી—કે જેમાં શૌય વગેરે ગુણા પ્રકટ કરવામાં આવે છે, સ્તૂપમાન થતા ઇપ્સિત અર્થીના સ'પાદનથી વારવાર પ્રસાદ્યમાન થતા, પુષ્કળ પ્રમાણમાં રૂપ, ગંધ, રસ, સ્પર્શી અને મનુષ્ય ભવ સંબંધી કામભોગે ભાગવવા લાગ્યા. આ પ્રમાણે ઉદ્યાન વગેરેની ક્રીડાને અનુભવતા મેઘકુમાર રાજકુમારના પઢને શેભાવતા સુખેથી પેાતાના સમયને પસાર કરવા લાગ્યે ॥સૂત્ર ૨૩ા
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy