SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षि टीका अ, १.२३ मेघकुमारपालनादिनिरूपणम् मणगावलि यणावलि, कणगजुगा तुडिय जुग्ग खोमजुगा। वड जुग पहजुगाइ दुक्लजुगलाई अट ॥२॥ 'कणगावलि' कनकावल्या-स्वर्णमाला: ९, 'रयगावलि' रत्नावल्या रत्नमालाः १०, 'कडगजुगा' कटकयुगानि-लययुग्मकानि, रलयंकरभूषणम् ११, 'तुडि यजुग्गा' तुदिकयुग्मानि-तुदिकानों वाहुरक्षिकाणां युगलानि, 'सुनबन्ध इति प्रसिद्ध : १२, 'खोमजुगा' क्षौमयुगानिक्षौसकामिकम् अतसीमयं वा वस्त्रं तस्य युगानि-युगलानि १३, 'वडजुग' वटयुगानि=वट नसरोमयं वस्त्रं 'तसर' इति भाषाप्रसिद्धं, तस्य युगानि१४, 'पट्टजुगाई पठ्युगानि-पट्टयमूत्रमयं बसनं 'रेशमी' इति प्रसिद्धं तस्म युग्गानि १५, 'दुकूलजुगलाई दुकलयुगलानि-सूक्ष्मवस्त्रयुगलानि १६, 'अष्ट' अष्टाप्ट-कनकावल्योदय पदार्थाः प्रत्येकमष्टसंख्यका इत्यर्थः ॥२॥ सिहि हिरिधीई कित्तीउ बुद्धी लच्छीय होति अछ। नदा भदा य तला, झयवय नाडाइं आसा य ॥३॥ 'सिरि' श्रीः १७, हरि' होः १८, 'धीइ' धृतिः १९, 'कित्ती उ' कीनिः २०, 'बुद्धी' बुद्धिः २१, लच्छी २' लक्ष्मीश्च २२, 'होति' भवन्ति प्रदत्ता भवन्ति, 'अष्ट' अष्टाष्ट-भवनशोभार्थ श्री प्रभृतीनां पण्णां देवीनां पुत्तलिका कुंडल, हार, अर्धहार, एकावली, मुक्तावली ये सब आठ २ दी। अठारह लरें जिसमें होती है वह हार तथा ९लरे जिसमे होती है वह अर्ध हार माना जाता है । अनेक मणियो से निर्मित जो माला होती है वह एकापली कहलाती हैं कणगावलि इत्यादि आठ कनकावली आठ रत्नमालाएँ, आठ बलगयुग्म (आठ जोडी कडोकी) आठ भुजवन्ध, आठ क्षीम युग्म, आठ टसर वस्त्र के युग्म आठ रेशमी वस्त्र के युग्म, आठ पतले वस्त्रों का युग्म । सिरी हिरि धीई इत्यादि भवन शोमा निमित्त उन कन्याओं के माता पिताने आठ श्री देवी હાર, એકાવલી, મુકતાવલી આ બધી આઠ આઠ આપી. અઢાર સેર જેમાં હોય છે તે હાર તેમજ નવ સેર જેમાં હોય છે તે અર્ધહાર કહેવાય છે. અનેક મણિ નિર્મિત માળા એકાવલી કહેવાય છે. कणगावलि इत्यादि। આઠ કનકાવલી–આઠ રત્ન-માળાઓ, આઠ વલય યુગ્મ (આઠ કડાઓની જેડ) આઠ ભુજ બંધ, આઠ ફ્રોમ ચુગ્સ, આઠ દસાર વસ્ત્રના યુગ્મ, આઠ રેશમી વસ્ત્રના જેડા, આઠ ઝીણું વસ્ત્રોના યુગ્મ. सिरि हिरि इत्यादि। ભવનની શોભા માટે તે કન્યાઓના માતા પિતાઓએ આઠ શ્રી (લક્ષ્મી) દેવીની પૂતળીઓ, આઠ હી દેવીની પૂતળીઓ, આઠ દૃતિ દેવીની પૂતળીઓ આઠ કીર્તિ उ७
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy