________________
अनगारधर्मामृतवर्षिणीटीका सू. २ सुधर्मस्वामिनःचम्पानगर्या समवसरणम् १७ वरिष्टत्वात्सर्वथा श्रेष्ठः । घारे' घोर:=दुष्करतपश्चरणशीलत्वात् । 'घोरब्बए' घोरवतः घोराणिकठिनानि अल्पसत्त्वैर्दुरनुष्ठेयानि व्रतानि=सर्वप्राणातिपातादि विरतिलक्षणानि महाव्रतानि यस्य स तथोक्तः । 'घोरतबस्सी' घोरतपस्वी दुष्कर तपश्चरणशीलः, पारणादौ नानाविधाभिग्रहधारकत्वात् । 'घोरवंभचेरवासी' घोर ब्रह्मचर्यवासी-ब्रह्म-कामपरिषेवणत्यागस्तत्र चरणं ब्रह्मचर्य, घोरं च तद् ब्रह्मचर्य च घोरब्रह्मचर्य तत्र वस्तुं शीलमस्येति तथोक्तः नववाटिकायुक्तब्रह्मचर्यपालक इत्यर्थः । 'उच्छूढसरीरे उत्क्षिप्तशरीरः-उरिक्षप्तमिव परित्यक्तमिव, उत्क्षिप्त संस्का. रपरित्यागाच्छरीरं येन स तथोक्तः-सर्वथा शरीरसंस्कार वर्जित इत्यर्थः । 'संखित्तविउलते उलेस्से' सङ्गितःविपुलः तेजोलेश्यः-संक्षिप्ता-सङ्कोचिता विपुला-विशालाअनेकयोजनगतवस्तुसमूह भस्मीकरणसमर्थाऽपि तेजोलेश्या तेजः शरीरपरिणतिरूपा प्रखरतपःप्रभाव ननित लब्धिविशेषप्रभवा महाज्वालासदृशा आत्मतेजोलक्षणा देते थे। क्रोध आदि कपायों के उदय का निरोध करना ये आर्जवादि भाव हैं । ____ अथवा यह बात भी इससे लक्षित होती है कि जिस कारण ये जितक्रोध थे इसलिये आजवादिभावों से प्रधान थे। इस तरह कार्य कारण भाव की अपेक्षा से इनमें अन्तर आजाता है। इसी तरह "ज्ञान संपन्न और ज्ञानप्रधान” इन दो विशेषणों में भी अन्तर समझ लेना चाहिये कारण ज्ञान प्रधान शब्द केवल ज्ञान युक्तता का वहा बोध करता है तब कि ज्ञानप्रधान शब्द ज्ञानादिगुण वालों में इन की प्रधानता कहता है। ओराल शब्द का अर्थ उदार होता है। जो इस बात को कहता है ये सुधर्मास्वामी जित क्रोध आदि विशेषणों से विशिष्ट होने के कारण सर्वथा श्रेष्ठ थे। (घोरे घोरव्वए घोरतवस्सी घोरबंभचेरवासी-उच्छृढ़सरीरे संखिनविउलतेयलेस्से चोद्दसपुष्वी चउणाणो ઉદયને નિરોધ કરે એ આર્જવ વગેરે ભાવે છે. અથવા આ વાત એનાથી પણ સૂચિત થાય છે કે જે કારણથી એ જિતધ હતા, એટલા માટે આર્જવ વગેરે ભાવો વડે એ પ્રધાન હતા. આ પ્રમાણે કાર્ય-કારણ ભાવની અપેક્ષાએ એમનામા તફાવત આવી જાય છે. એ રીતે “જ્ઞાનસંપન્ન અને જ્ઞાનપ્રધાન આ બે વિશેષણોને તફાવત પણ જાણવું જોઈએ કારણકે જ્ઞાન સંપન્ન શબ્દથી ફકત જ્ઞાન યુકતતાને બંધ થાય છે, ત્યારે જ્ઞાનપ્રધાન શબ્દ નાનાદિ ગુણવનમાં એમની પ્રધાનતા કહે છે ઓરલ શબ્દનો અર્થ ઉદાર થાય છે. જે આ વાત કહે છે. એ સુધર્માસ્વામી તિક્રોધ वगैरे विशेष थी युक्त डावाने सीधे संपूर्ण शत श्रेष्ठता (घोरे घोरव्वए घोरत रस्सी घोरवंभचेरवासी उच्छूढ-सरीरे संखित्त विउलतेयलेस्से चोद्दस पुब्बी