SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६४ ज्ञाताधर्मकथासूत्रे गतश्च, कलाव्यापारमदर्शनादित्यर्थः, तद्यथा = द्विसप्ततिकलानामानि दर्शयति'लेहं' लेख : १, गणियं - गणितम् = एकद्विश्यादि संख्यालक्षणसूर एवं 'वं' रूपं = मणिखादिषु चित्रकरणलक्षण३, 'नहं' नाटय = साभिनयनिरभिनयपूर्वकं नर्तनम् ४, 'गीयं' गीतं = गन्धर्वकलाज्ञानविज्ञानलक्षणम् ५, 'वाइयं' वादित्रं = वीणापटहादिकम् ६, सरगयं' स्वरगतं = गीतमूलभूतार्ना पहूजऋषभादिस्वराणां परिज्ञान७, 'पोक्खरगयं' पुष्करगतं = मृदङ्गविषयकं विज्ञानम्, वाद्यान्तर्गतत्त्वेपिमृदङ्गदेः पृथक् कथनं परम संगीताङ्गत्वबोधनार्थम् ९, समताल = गीतादिमानकालम्तालः सप्तमः - न्यूनाधिकमात्रातो ज्ञायते यस्मात् तत् समतालविज्ञानम्९, 'जूयं' द्यूतम् -'जुगार' जूवा' इतिभाषायाम् १०, जणवायें' जानवाद= जनेषु वाद प्रतिवाद वादकरणरूपं द्यूतविशेषरूपंवा ११, 'पासयं' पाशकं द्यूतो: गई और सिखलाई गई (तंजहा) वे ७२ कलाएँ ये हैं - (१ लेहं २ गणियं ३, ख्वं ४, नहं ५ गीयं, ६ वाइय, ७ पोक्खरगयं ८, सरगयं, ९ समतालं ७२ सउणरुर्य) लेख कला १ गणितकला २ मणिवस्त्र आदिकों में चित्र काढनारूप रूपकला ३, नाट्यकला, अभिनय दिखलाकर या नहीं दिखलाकर नाचना ४, गीतकला - गाते की विशेष निपुणता ५, त्रादित्रकला - वीणा पटह आदि का हगसर बजाना ६, स्वर गतकला - गीत के मूलकारण षडज ऋषभ आदि स्वरों का ज्ञात होना ७, पुष्करगत कलामृदंग के बजाने हा विशेष जान ८. समता कला गीतादि के प्रमाण : या काल सम हैं न्यूनाधिक नहीं है ना जानना ९, धूनकला - जुआ खेलने में विशेष निपुण होना १०, जनवादकला-मनुष्यों के साथ वाद-विवाद करने का निपुणता का होना ११, અર્થની અપેક્ષાએ પણ આ બધી કળાએ તેને સંભળાવી અને સમજાવી તેમજ हा प्रयोग अर्थद्वारा या मधी जाओ तेने संलजावी मने शिणवाडी ( तं जहा ) मे १२ गाओ या प्रभा (१ लेहं, २ गणिय, ३, रुवं, ४ ; नई ५० गीर्य, ६, वाइय, ७ सरगय ८, पोक्खचरगयं ९: समताली ७२मगउयं) सेमसा (१) गणिता, (२) भणिवस्त्र वगेरेभा चित्र तस्वा३य, उपजा (3) નાટયકળા અભિનય સહિત અથવા અભિનય વગર નાચવુ, (૪) ગીતળા, (૫) વાજિકળા, વગેરેને સારી રીતે વગાડવા (૬) સ્વરગતળા—ગીતાના મૂળ કારણુ ષડજ ઋષભ વગેરે સ્વરેનુ જ્ઞાન થવુ (ભ) પુષ્કર ગતકળા—મૃદંગ ખોવવાનું વિશેષ જ્ઞાન થવું. (૮) ગમતાલકળા. ગીત વગેરેના પ્રમાણુકાળ સમ છે વિષમ નહિ, એવુ ज्ञान थवु, (८) घृत आ-जुगार रभवामा सविशेष नियुणु थ्वु (१०) नवाहणाभाणुसोनी साथै वा विवाह हे अर्थाभा होशियार थयुं (११) पाशउडणा-याशा रभ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy