SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधमकथासूत्रे दान-योग्यभागैः- योग्यतानुसारेण दातुं तसंच मागैरित्यर्थः, 'दष्टयमाणे दळयमाणे' ददत् ददत् पुत्रजन्मोत्सवे याचकादिभ्यो यथायोग्यं विभज्य बहुविधानि द्रव्यजातानि वितरन्नित्यर्थः । 'पडिच्छेमाणे२' प्रतीच्छन २ पुत्रजन्मोत्सवे निमन्त्रिता ये नृपान्तैरानीतानि दत्तानि हस्तिरत्नादीनि द्रव्यजातांनि साद गृहान्, 'एवं च णं विवरड' एवं च खलु विहरति=सानन्दं तिष्ठति । ततः खलु तस्य दारकस्य मातापितरां प्रथमे दिवसे नायकम्मं करेंति' जातकर्म = जातकर्माख्यसंम्मारं कुरुतः, द्वितीयदिवस जागरियां =रात्रिजागणं कुर तृतीयदिव चन्द्रसूर्यदर्शनं कारयतः, एवामेव निव्वत्ते असुइजायकम्मकरणे' एवमेव निर्वृते अशुचि जातकर्मकरणे, एग्मुक्तरीत्या अशुचिजातकर्मकरणे निवृत्ते - समाप्ते सति 'संपत्ते' संप्राप्ते 'वारसाह दिवसे' बादशाह दिवसे = द्वादश दिवमरूपे समये - द्वादशे दिवसे इत्यर्थः अत्र दिवस शब्दः कालसामान्यबोधकः अब्दसान्निध्यात विपुलम् अशनं पानं खाद्यं स्वाद्यं 'उवक्खडावेति' उपइस उत्सव में निमंत्रित हुए राजाओं द्वारा जो भेट में हाथी घोडे रत्नादि पार्थ आये हुए थे उनका अच्छी तरह सादर निरीक्षण किया । (तरणं तस्म दारगस्स अम्मापियरो पहमें विवसे जायकम्म करेंति) बाद में राजा और रानीने मिलकर उस दारक का प्रथम दिवस जातकर्म नामका संस्कार किया । (करिता वियदिवसे जागरिय करेंति करिता तइ दिवसे चंद्रवरदंसणियं कारेंति, एवामेव निव्वत्ते असूड जावकम्मकरणे संपने वारसाहे दिवसे विउलं असणं पाण ग्वाम्म साइमं उबक्खडावेंति) दूसरे दिन रात्रि जागरण किया, तीसरे दिन चालकको चन्द्रमा और सूर्य के दर्श कराये। इस प्रकार उक्त रीति के अनुसार अशुचिजातकर्म रूप कर्तव्य समाप्त हो जाने पर जब १२ वां दिन प्रारम्भ हुआ तब उन्होंने विपुल अगन पान, खाद्य एव स्वाद्य इन चार प्रकार के आहार की तैयारी करवाई | ત્રિત રાજાએ દ્વારા ભેટરૂપમાં આવેલા હાથી ઘેાડા રત્ન વગેરે પદાર્થોનુ સરસ સન્માન पूर्व निरीक्षण . (नएणं तम्स दारगस्स अम्मापियरो पढमे दिवसे जात्र कम्मं करेति ) त्यारणाह शन्नराशी भन्ने भणीने पुत्रनो लत नाम संस्कार य (कारिता वियदिवसे जागरियं करेंनि, करिता तड़प दिवसे चंदसूर दंसणियं कारेंति), ण्वामेवनिव्वत्ते असुइजाय कम्मकरणे संपत्ते वारसाहे दिवसे विउलं असणं पाणं वाइमं साइमं उवक्वडावेंति) जीन हिवसे रात्रि તાગરણ કર્યું. ત્રીન્ત દિવસે ખાળકને ચન્દ્ર અને સૂર્યના દર્શન કરાવ્યાં આ પ્રમાણે ઉપર કહ્યા મુજબ અશુચિ, જાતકમ પૂગ થયા ખાદ જ્યારે ખારમા દિવસ શરુ થયા ત્યારે તેઓએ ! જ અશન, પાન, ખાદ્ય, અને સ્વાદ્ય આમ ચાર પ્રકારના આહા २५० "
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy