SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ भनगारधर्मामृतवर्षिणी टोका अ.१ १७ अकालमेघदोहदनिरूपणम् २२५ भारगिरिपवए तेणामेव उवागच्छइ, उपांगच्छित्ता वेभारगिरिकडगतडपायमूले आरामेसु य उजाणेसु य काणणेसु य धणेसु य वणसंडे. सु य रुक्खेसु य गुच्छेसु य गुम्मेसुयलयासु य वल्लीसु य कंदरासु यदरीसुय चुण्ढीसुयदहे य जूहेसु य कच्छेसु य नईसु य नईसंगमेसु य विवरेसु य अच्छमानी य पेच्छमाणी य मजमाणी य पत्ताणिय पुष्पाणि य फलाणीय पल्लवाणि गिण्हमाणीय गिण्हावेमाणीय माणेमाणीय अग्धायमाणीयपरिभुजमाणीय परिभाएमाणीय वेभारगिरिपाय मूले दोहलं विणेमाणी सव्वओ समंता आहिंडइ।तएणं धारिणीदेवी विणीयदोहला सपन्नदोहला संपन्न दोहला संमाणिय दोहला जाया यवि होत्था। तएणं से धारिणी देवी सेयणयगंधहत्थिं दूरूढा समाणा सेणिएणं रन्ना हत्थिखंधवरगएणं पिट्ठओ पिटुओ समणुगम्ममाणमग्गा हयगय जाव रवेण जेणेव रायगिहे नयरे तेणैव ऊवागच्छइ उवागच्छित्ता रायगिहं नयरं मज्झमझेणं जेणामेव सएभवणे तेणामेव उवागच्छइ, उवागच्छि त्ता विउलाई माणुस्साइंभोगभोगाई जाव विहरइ ॥१७॥सू०॥ टीका--'तएणं सा' इत्यादि । ततःखलु सा धारिणी देवी श्रेणिकेन राज्ञा एवमुक्ता सती हृष्टतुष्टा यत्रैव मज्जनगृहं-स्नानगृहं तत्रैवोषागच्छति, 'तएणं सा धारिणी देवी' इत्यादि टीकार्थ-(तएणं सा धारिणी देवी सेणिएणं रन्ना एवं वृत्ता समाणी) इसके वाद वह धारिणी देवी श्रेणिक महाराज के इस प्रकार कहेनाने पर बहुत अधिक प्रमुदित मनवाली होती हुई (जेणामेव मज्जणघरे तेणेव उवागच्छद) 'तएणं सा धारिणी देवी' त्यादि । -(त एणं सा धारिणी देवी सोणि एणं रन्ना एवं बुत्ता समाणी) ત્યારપછી ધારિણદેવી શ્રેણિક રાજાના આ વચન સાંભળીને અત્યન્ત પ્રસન્ન થયા, અને जेणामेव मज्जण घरे तेणेव उवागच्छइ) ल्याउनान! तु त्यां पांच्या (उवागच्छित्ता) ૨૯
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy