SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९४ माताधर्म कथाङ्गसूत्रे वर्धयित्वा एवमवादीत-यूयं खलु हे तात । अन्दा माम् एजमान आगच्छन्त दृष्ट्वा 'अढ़ाह' श्राद्रियध्वे, परिजाणह' परिजानीथ. यावद् मस्तके आजिध्रथ, आसनेन उपनिमन्त्रयथ, इदानी हे तात! यूयं मां नो आद्रियध्वे यावत् नो आसनेनोपनिमन्त्रयथ, किमपि अपष्टत मनः संकल्पा यावत् ध्यायथ आतध्यानं कुरुथ । तद् भत्रिलव्यं हे तात ! अत्र कारणेन, ततः तस्माद यूयं मम हे तात ! एतत् कारणम् 'अगू हेमाणा' अग्रहमाना: अगोपयन्तः 'असं केमाणा' अशङ्कमानाः 'हृदिस्थं बहिः-थं वक्तव्य' मितिशङ्कामपनयन्तः 'अनिवेमाणा' अनिशाना: मनोगतार्थ प्रकटने मौनमनालम्बमाना इत्यर्थः, 'अप्पच्छाएमाणा' अपन्छादयन्तः चिन्त्तितमर्थं प्रच्छन्नमकुर्वाणाः सन्तः 'जहाभूयम्' यथाभूतम्= अविपरीतम्, 'अवितहे' अवितथं सदभूतम्, 'असंदिद्धं' असदिग्धम् संदेहरहि. तम्, 'एयमटुं' एतमर्थम्, 'आइक्खर' आख्यात कथयत, ततः खलु अहं (बहावित्ता एव बयाली) अभिनन्दन करने के बाद फिर उन्हों ने उन से ऐसा कहा-(अन्नयो ममं एन्जमाणं पासित्ता अढाइ परियाणाइ जाव मत्थयसि अग्धायह आसणेणं उवणिमंतेह, कि पि ओहयमणसंकपा जाब अिगायह त भवियच्चताओ एत्थ कारणेणं) हे नात जब आप मुझे आताहुआ देखते थे, तो मेरा आदर करते थे, मुझे पहिचान लेते थे मृदुवचनों द्वारा मेरा सत्कार करते, आसन पर बैठ जाओ इस प्रकार कहकर मेरा सन्मान करते थे, मस्तक पर हाथ फेरकर उसे सूपते थे। परन्तु अब तो आर ना कुछ भी मेरे विषय में नहीं कर रहे-हैंकेवल अपहत मन संकल्प चाले होकर एक मात्र चिन्तातुर बने हुए हैं। इमलिये हे पिताजी ? आपकी इस स्थिति का कोई न कोई कारण अवश्य होना चाहिये (नओ तुम्भे मम ताओ पयं कारणं अगृहेमाणा अकेमाणा (बद्धावित्ता एवं बयासी) पधाचीन ते गाणे गाम घु-(अन्नया ममं एज मा. णं पामित्ता अढाइ परियाणाइ जार मत्थयंसि अग्यायह आमजेणं उवाणिमंतेह, मिपि अोह्यमणसंकप्पा जाव झियायह तं भविययताओ पत्थकारणेणं) तान! पखi तमे यारे भने मावत नेता जता त्यारे भारे। આદર કરતા હતા, મને ઓળખી લેતા હતા, મીઠી વાણી દ્વારા મારે સત્કાર કરતા હતા, “આસન પર બેસે આમ કહીને મારું સન્માન કરતા હતા, મસ્તક ઉપર વહાલ પૂર્વક હાથ ફેશ્વીને સુંઘતા હતા, પરંતુ અત્યારે મારા માટે આવું કંઈ કર્યું નથી કન તમે દુખી મને ચિંતાતુર થઈને બેઠા છે. હું પિતા ! તમારી આ હાલતનું शुभ छ. (मओ तुम्भे ममताभो एयं कारणं भंगहेमाणा असंकेमाणा भनि
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy