SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्पिणी टोका. अ.१ यू, १४ अकालमेघदोहदनिरूपणम् साधन हेतु कार्य पादुर्भावरूपासिः, तथा 'उत्पत्तिग्राहि य' औत्पत्तिकीभिः = वेणइयादि य' वैनयिकीभिः, कार्मिकीभिः पारिणामिकीभिश्च चतुर्विधाभिः बुद्धिभिः अनुचिन्तयन् = दोहदपूर्ति वारंवारं विचारयन् तस्य दोहदस्य आयं वा उपायं वा स्थिति वा उत्पतिं वा अविन्दन् - अप्राप्नुवन् अपहतमनः संकल्पः= हतोत्साहः यावत् ध्यायति = आर्तध्यानं करोति ||० १३|| १८९ मूलम् - तयानंतरं अभयकुमारे पहाए कयबलिकम्मे सव्वालंकारविभूसिए पायवंदर पहारेत्थ गमणार, तरणं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ, उवागच्छित्ता सेणियं रायं ओहयमणसंकप्पं जाव झियायमाणं पासइ, पासित्ता अयमेयारूवे अज्झत्थिए चितिए कप्पिए पन्थिए मणोगए संकप्पे समुप्पजित्था - अन्नया य मंणि राया एजमाणं पासइ, पासिता आढाइ, परिजाणाइ, सकारेइ सम्माणेइ, आलवइ, संलवइ, अद्धासणेणं उवणिमंतेइ, मत्थयंसि अग्धाइ इयाणि ममं सेणिए राया णो आढाइ णो परियाणाइ, णो सक्कारेइ, णो सम्माणे, णो इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं ओरालाहिं वग्गूहिं आलवेइ, संलवेइ, नो अद्धासणेणं उवणिमंते, णो सत्यंसि अधाइ य, किंपि ओह मणसंकप्पे झियायइ, तं भविव्वं णं एत्थ कारणो से अनेक उपायो से अनेक कार्य संपादन रूप दिशाओं से अनेक उत्पत्तिरूप युक्तियों से तथा औत्पत्तिकी वैनयिकी, कार्मिकी, तथा परिणामिकीरूप चार प्रकार की बुद्धियों से पूर्ति करने का वार२ विचार करने लगे। परन्तु उन्हें इसकी पूर्ति का जन्य कोई कारण - उपाय स्थितिवायुक्ति नहीं सुझी तो वे स्वयं हतोत्साह होकर चिन्तातुर हो गये || || १३|| मने |रो!, उपायो, अर्यसिद्धि थवानी विविध दशाओं, भने युक्तियो, सौत्यત્તિકી,વૈનાયિકી, કાલ્મિકી અને પારિણામિકી આમ ચાર પ્રકારની બુદ્ધિ દ્વારા વારંવાર વિચરવા લાગ્યા અતે જ્યારે તેમને દોહદ પુરૂ કરવા માટે કોઇ ઉપાય અથવા કાઇ યુકિત ધ્યાનમાં ન આવી ત્યારે તે હતેાત્સાહ થઈને ચિન્તાતુર અની ગયા, ૫સૂ. ૧૩ા
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy