SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका-स१२ अकालमेघदोहदनिरूपणम् १७३ लयारुक्खगुम्मवल्लिगुच्छाओच्छाइये गुच्छलतादृक्षगुल्मवल्लीगुच्छाबच्छादितं, तन्न गुच्छा=न्ताकीप्रभृतीनां लता: चम्पादिरूपाः, वृक्षा' आम्रादयः, गुल्मा: चतुर्दिक् प्रसृतशाखादिरूपाः,वल्यः=वृक्षोपरिसमारोहणस्वभावा लताः, एतेषां गुच्छाः समूहाः, तैरवच्छादितम्, 'सुरम्म' सुरम्यं 'वेभारगिरिकडगपायमल' वैभारगिरिकटकपादमुलम्, वैभारगिरेः ये कटका: प्रदेशाः, तेषां ये पादाः अधोभागाः तेपां यन्मुलं-समीपभागस्तत् 'सचओ'सर्वतःसर्वदिक्षु, 'समंता' समन्तात् मनोभिलापानुसारमितम्तः 'आहिंडेमाणीओ' 'आहिण्डयमाना२: भ्रमन्त्यः२ 'दोहलं विणियति' दोहदं विनयन्ति-पूरयन्ति, तद् यदि खलु अहमपि 'मेहेसु' मेघेषु-अकालमेधेषु 'अम्भुग्गएसु' अभ्युद्गतेषु उक्तरीत्या याद्दोहदं 'विणिज्जाभि' विनयेयं पूरयेयं तदाश्रेयः इत्यभिप्रायः ॥म्.१२।। हुई तथा (नागरजणेणं अभिणंदिजमाणीओ) नगर निवासि मनुष्यों द्वारा अभिनन्दित होती हुई-(गुच्छलयारुक्खगुम्मवल्लिगुच्छओच्छाइयं) गुच्छो से लताओं से आम्रादिक वृक्षों से दिशाओं में शाखाएँ फैली हुई हैं ऐसे गुल्मों से तथा वृक्षों के ऊपर चढने के स्वभाव वाली बेलों से आच्छादित हुए (सुरम्म वेभारगिरिकडगपायमूलं) रमणीय वैभार पर्वत के प्रदेशो के अधोभाग के समीप भाग में (सचओ समंता आहिँडेमाणिओ २ दोहलं विणीयति) समस्त दिशाओं की तरफ इधर उधर घूम २ कर अपने दोहदरूप मनोरथ की पूर्ति करती है। (तं जइणं अहमवि मेहेमु अन्भुवगएस्सु जाव दोहलं विणिजामि) तो यदि मैं भी अभ्युद्गन आदि विशेषणों वाले मेंघों में विवरण कर अपने दोहद की पूर्ति करूँ तो बहुत अच्छा हो ।म.१२। मेवा द्रश्याने ती तेमन (नागरजणेणं अभिणंदिज्जमाणीओ) ते धारिणीवी नागरिक द्वारा मलिनहित यती (गुच्छलयामक्खगुम्मवाल्लिगुच्छओच्छाइयं) અને પછી તે ગુચ્છ, લતાઓ, આંબા વગેરે વૃક્ષો, જેમની શાખાઓ ચારે દિશાઓમાં પ્રસરી રહી છે એવા ગુલ્મો અને વૃક્ષ ઉપર ચઢીને પ્રસરેલી લતાઓ વડે ઢંકાએલા (सुरम्मवेभारगिरिकडगपायमूलं) २भीय वैमा२ पतन निट स्थानामा (सव्वओसमंता आहिँडेमाणीओ२ दोहल विणीयंनि) भने मधी EिALमा ५२१शन पोताना होडनी पूति ४२ छ. (तं जिणं अहमवि मेहेसु अब्भुवगएमु जाव दोहलं विणिज्जामि) ते प ५२ वर्जुन ४२पामा मावदा मत्युहगत वगैरे વિશેષણવા મેઘમાં વિચરણ કરીને મારા દેહદની પૂર્તિ કરું તે બહુ સારું થાય. સૂરા
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy