SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका सू.१२ अकालमेघदोहदनिरूपणम् १६९ यस्य हयस्य=अश्वस्य लाला तस्याः सकाशात् तदपेक्षया - पेलवत्वेन= कोमलत्वेन अतिरेकः= अधिक्यं यत्र तत्तथा अतिशयकोमलमित्यर्थः, तथा 'धवलकणय वचियंत क्रम्मं ' धवल कनकख चितान्तकर्म-तत्र धवलं च तत् कनकेन = कनकमय मूत्रेण 'जरी' इति प्रसिद्धेन खचितम् = रचितम् अन्तेपु = प्रान्तभागेषु कर्म = तन्तु योजनरूपधानकर्म तत्तथा सुवर्णसूत्र टितश्वेत कोरकयुक्तम्, 'आगासफलिस रिसप्पभ्रं ' आकाशस्फटिकसदृशप्रभम् = आकाशस्य स्फटिकरत्नस्य च सदृशी अतिस्वच्छत्वा त्प्रभा यस्य तत्तथा स्वच्छधवलं तादृशं 'अंसुर्य' अंशुकं = वस्त्रं, पवरपरियाओ' प्रवरपरिभ्रताः, प्रवरं = प्रकृष्टं सुशोभनं यथास्यात्तथाष्टताः = परिधृतवत्यः, आर्पत्वात्कर्त्तरिक्तः, 'दुगुलसुकुमाल उत्तरिज्जाभो' दुकूलसुकुमारोत्तरीयाः, दुकूलं= वृक्षविशेषः : तस्य वल्कलाज्जातं वस्त्रविशेषस्तस्य सुकुमारं सुकोमलम् उत्तरीयम् = उत्तरासङ्गवस्त्रं यासां ता उत्तमवस्त्रशाटिका सम्पन्नाः, 'सन्जोउयसुरभि कुसुमपवरमल्लसोभियसिराओ' सर्वर्तु सुरभिकुसुम प्रवरमाल्यशोभितशिरसः, सर्वर्तु सुरभिकुसुमैः = सर्वऋतुसम्बन्धिसुगन्धपुष्पैः प्रवरमाल्यैः = श्रेष्ठग्रथितपु पैश्च शोभितं शिरो = मस्तकं यासां ताः तथा कालागुरु धूत्रधूवियाओ' कालागुरुधू-धूपिताः=कालागुरुः = कृष्णागुरुः, तस्यधपेन धूपिताः=सुगन्धिशरीराः “सिरी लार को करता हो ( धवलकणयखचियंत कम्मं ) सुवर्ण के सूत्र से ast हुई जिस की श्वेत कोर हो (आगासफ लिहसरिसप्पनं) प्रभाकांतिजिसकी आकाश एव स्फटिक मणि जैसी अति स्वच्छ दिखलाई दे रही हो ( पवरपरिहियाओ) अच्छी तरह धारण करती हैं- पहिरती हैं - (दुगुल्लसुकुमारउत्तरिज्जाओ ) जिनका उत्तरासंगवस्त्र - ओडनी - दुकुल नामक वृक्ष विशेष की छालका अति कोमलवना हुआ हो ( सव्वोउयसुरभिकुसुमपत्ररमल्लसोभियसिराओ) मस्तक जिनका समस्तऋतु संबन्धि सुगंन्धि सुगंधपुष्प वाली श्रेष्ठमालाओं से विराजित हो रहा हो (कालागुरुधूवधूवियाओ जांभी चाडतु होय [धवलकणयखचियंतकम्मं) सोनाना छोराथी मनेली सह श्री नारीवाणु (आगासफलिस रिसप्पभं) लेनी अला सााश भने स्कूटिङ भलि भेवी धूम ०४ स्वच्छ सागती होय, ( पवरपरिहियाओ) भने तेने भेगो सरस रीते थडेरे, (दुग्गुल्ल सुकुमारउत्तरिज्जाओ) उत्तरासंगवस्त्र-ओढणी भूमन अभण रमने हुडूस नामना वृक्षनी छानी होय (मन्त्रो उयसुरभिकुसुमपवर मल्लसोभियसिराओ) ने भातासोनु भस्त सुवासित मधी ऋतुगोनां डूबोनी उत्तम भाषाओोथी शोली रघु होय, (कालागुरुधूवधूवियाओ सिरिसमाणवेसाओ सेय २२
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy