SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 2 अनगारधर्मामृतवर्षिणीटीका सू. १२ अकालमेघदोहद निरूपणम् जन्मान्तरेष्ट सिद्धिरूपं प्रयोजन याभिस्ताः कृतवाच्छित कार्याः, 'कयपुन्नाओ' कृतपुण्याः पूर्वमेव कृतं पुण्यं = मुखजनकं कर्म याभिस्ता', 'कलक्खणाओ' कृतलक्षणाः=कृतं=फलयुक्तं लक्षणं सुखजीवनरेखादिरूपं योभिस्ताः, 'कयविहवाओ' कृतविभवाः कृतः = सफलीकृतः दानादिशुभकार्ययोगेन, विभवः= ऐश्वर्य संपत्तिरूपो याभिस्ता', 'सुलद्वेणं तासि माणुस्सए जम्मजीवियफले ' सुलब्धं तासां मानुष्यकं जन्मजीवितफलं - सुलब्धं - शोभनप्रकारेण प्राप्तं खलु = निश्चयेन तासां मातॄणां मानुषकं = मनुष्य सम्बन्धि जन्मजीवितफलं - जन्मनो जीवितस्य च फलं 'जाओ णं' याःखलु मातर: 'मेहेतु' मेधेषु कीदृशेषु मेघेषु ? इत्याह-- 'श्रयुग्गएसु' इत्यादि - 'श्रयुग्गएसु' 'अभ्युद्गतेपु = उत्पन्नेषु 'असुज्जुए अभ्युद्यतेपु =वर्षणाय उद्यतेषु, 'अच्युन्नएस' अभ्युन्नतेषु,उच्चः परिसमागतेषु, 'अन्सुट्ठिएसु' अभ्युत्थितेषु वर्षितुं सज्जीभूतेषु 'सगजिएस' सगर्जितेघु=गर्जनारवं कुर्वत्सु 'सविज्जुए सु' सविद्युत्सु = प्रस्फुरितविद्युल्लतेपु 'सफुसिएक' सपृषत्सु=मवृत्त प्रवर्षेणबिन्दुपु, 'सथणिएसु' सस्तनितेषु गम्भीरगर्जनां कुर्वत्लु । ने किया है (hayन्नाओ कयलक्खणाओ कयविद्याओ) पूर्वभव में उन्होंने सुखजनक कर्म किये हैं-सुख जीवन रेखादिरूप लक्षण उन्होंने फल युक्त किये हैं दानादिक शुभ कार्य के योग से उन्हींने अपना ऐश्वर्य संपतिरूप भित्र सफलित किया है (सुलणं तालिं माणुस्सए जम्मजी चिगफले) उन्होंने अपनी मनुष्य पर्याय के जन्म और जीवन के फलको अच्छी तरह से पा लिया है (जाओ णं मेहेसु अन्भुगएसु अब्युज्जरसु अन्नए, अधुडिएसृ, सगज्जिए, सविज्जुएट सफुसिएन, सथगिएन, धंनधोतरूप्पपट्टअंकसंखचंद कुंद सालिपिडरासिसमप्प भेसु) जो अभ्युद्गम-उत्पन्न हुए अभ्युद्वृगत-दरसने के लिये उद्यत हुए अभ्युन्नत - बहुत सिद्धगो ३५ प्रयोजन पूर्व भन्सभां तेभागे ४ यु छ, ( कयपुन्नाओं कयलाओ कयविहवाओ ) तेम ४ पूर्वभवमां सुमहारी अभय छ, तेभन સામુદ્રિક શાસ્ત્રમા કહેલાં શુભ લક્ષણાને સફળ અનાવ્યાં છે તેમણે જ પેાતાના अश्वर्य ने सपत्तिने हान वगेरे शुल उभेोभां णर्थीने सण मनाव्यां छे. (खुल नानागुम्सए जम्मजीवीयफले) तेभोन पोताना भाणुस तरी ना जन्म याने लवनना ने सारी रीते भेगव्यु छे (जाओणं महेसु असुरसु अन्टुज्जुभु असुन्न अन्युट्टिएस सगजिए सविज्जएस, सफसिएयु, स्थगित धोतरुपप अंकसं ग्वचंद सोलिपिडर सिसमप्प भेख) કે જેઓ અશ્રુગત–ઉત્પન્ન થયેલા, અભ્યુદ્ઘત–વરસવા માટે સજ્જ થયેલા, સગતિ १५९
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy