SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका सू.६१ स्वप्नविषयमाप्रश्नोत्तरनिरूपणम् १४९ 'सुमिण सत्थाई' स्वप्नशास्त्राणि 'उच्चारेमाणा' उच्चार्यमाणाः२ पुनःपुनः कथयन्तः एवं वक्ष्यमाणरीत्या 'बयाली' अवादिषुः सम्यग् अकथयन्-एवं खलु हे स्वामिन् ! अस्माकं स्वप्नशास्त्रे द्विचत्वारिंशत् स्वप्नाः, त्रिंशत् महास्वप्नाः, द्विसप्ततिः सर्वस्वप्ना दृष्टाः अस्मामि दैष्टिपथमानीताः, तत्र खलु हे स्वामिन् ! अहन्भातरो वा चक्रवर्तिमातरो वा अर्हति वा चक्रवर्तिनि वा गर्भ 'वकममापंसि' व्युत्क्रमति सति एतेषां त्रिंशतो महास्वप्ननां मध्ये इमान् चतुर्दशमहास्वप्नान् हवा प्रतिबुध्यन्ते, तद्यथा-य-2 उसस२ सोह३ अमिसेय४ दाम५ ससि६ दिणयरं७ सयं८ कुंमं९ पउमसर १० सागर विमाण भवण १२ रयणुच्चय १३ लिहिं च ॥१॥ ति न होसकें। इस तरह जब स्वप्नार्थ अपनी निर्णीत अवस्था की चरम सीमा पर पहुंच चुका-तब उन्होंने उसे-श्रेणिक महाराजा के समक्ष स्वप्न शास्त्रों का पुन:पुनः प्रमाण उपस्थित करते हुए ईस प्रकार कहा-(एवं खलु अम्हं सामो लुमिण सत्थंमि बयालीसं सुमिणा तीसं महा सुमिणा बावत्तरि लव्वसुमिणा दिवा) हे स्वामिन् ? हमने स्वप्नशास्त्र में ४२ बयालीस स्वप्न ३० तीस महास्वप्न इसतरह कुल ७२ बहनरसर्व स्वप्न देखे हैं (तत्थणं सामी! अरहतमायरो वा चक्कवटिमायरो वा अरहंतसि वा चक्त्रर्टिसि वा गन्ध बनकलमाणंसि एएसिं तीसाए महासुमिणाणं इमे चोदसमहासुमिणे पा सित्ताणं पडिबुज्यांत) इनमें अहंत प्रभु की माता तथा चक्रवर्ती की माता जघ अहंत प्रभु के तथा चक्रवर्ती के गर्भ में आने पर इन ३०तीस महास्वप्नों में से इन ५४ चोपन महास्वप्नों को देख कर प्रतिबुद्ध (जाग्रत) हो जाती है । (तं.जहा-गय उसम, लीह-अभिसेय-दास-सलिदिणयर-झयंकुंध पउम-सर-सागर-विमाण-भवण-रयणुच्चय सिहं च ॥१॥-) वे महाપ્રમાણ જ્યારે સ્વપ્નાર્થ પિતાના નિર્ણયની છેલ્લી કક્ષાએ પહોંચ્યું ત્યારે તેઓએ २१॥ोन वारंवार प्रभा यातi श्रेणुि ने Pा प्रमाणे घु-(एवं खल अम्हं सामी सुमिणसत्थंसि क्यालीसं सुमिणा तीसं महालुमिणा बावत्तरि सय सुमिणा दिट्ठा) स्वामिन् । ममाये स्वप्नशाखमा ४२ में तालीस स्वपन, ३० त्रीस महा२-वन पाम पायधने ७२ तिर २१ विशन्नेयु छ. तत्थणं सामी! अरहंत सायरा बा चकवादिकायरोग असहतास वा चक्क टिसि वा गमबक्कममागंलि एएनि तीसाए महासुमिणोणं इसे चोदसमहासमिणे पासित्ताणं पीडिबुझंति) मामा २६ प्रसुनी भात तभन्न यतीनी माता मत પ્રભુ તથા ચક્રવર્તીને ગર્ભમાં આવ્યા પછી આ ત્રીસ (૩૦) મહાસ્વપ્નમાંથી આ यौह (१४) महास्वनाने निधन प्रतियुद्ध थनय छ मेरो ll Mय छ. (तं जहागय उसमसीह, अभिसेय, दाम, सलिदियरं झर्य, कुंभ । पउमसर,सागर,
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy