SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३० शाताधर्म कथाजसूत्रे नवसरिकः, त्रिसरिका प्रसिद्धः पालम्वः झम्बनकम्, एतत्सर्व प्रलम्बमान कटिसूत्रं चेति द्वन्द्वः, 'कन्दौरा' इति भाषाप्रसिद्धं, तैः सुकृता-शोभनतया कृतारचिता शोभा यस्य सः तथाभूतः-हारादि धारणेन परमशोभासम्पन्न:, 'पिणद्धगेवज्जंगुलेजगललियंगललियकयाभरणे' पिनद्ध अवेयकाजुलीयकल. लिताङ्गललितकृताभरणः, पिनद्धानि ग्रैवेयका लीयकानि येन स तथा, तत्र ग्रैवे. यकं 'कण्ठीति' भाषायाम्, ललिताङ्गके-सुन्दरशरीरे ललितं यथास्यात्तथा, कृतानि-विन्यस्तानि आभरणानि भूपणानि येन स तथा, ततस्तयो कर्मधारयः, 'णाणामणिकडगतुडियथंभियभुए' नानामणिकटकत्रुटिकस्तम्भितभुजः, नानामणिभिः अनेकविधमणिभिः, रचितैःकटकैः हस्ताभरणैः, त्रुटिकैर्भुजरक्षकभूषणैः स्तम्भितौ-निवद्धौ भूषितौ भुजौ यस्य स तया, अत एत्र 'अहियरुवसस्सि. रीए' अधिकरूपसश्रीकः शरीरसम्पत्याभूषणसम्पत्त्या च परम शोभासम्पन्नः, पिणद्धगेवज्जंगुलज्जगललियंगललियकयाभरणे) हीरकादिमणि और सुवर्ण के आभूषणों को पहिन कर फिर उन्होंने १८अढारह लरका, हार, नौलरका अधहार, तीनलर का हार तथा झुम्बनक-झूमका पहिरे तथा कमर में लटकता हुआ कंदोरा भी पहिरा। इन सब से उनका सुहावना शरीर और अधिक शोभा संपन्न बन गया। गले में कंठी पहिरी अंगुलियों मुद्रिकाएं पहिरी और सुन्दर शरीर पर अच्छी तरह से आभरणों को भी पहिरा (गाणामणि कडगतुडियर्थभियभुए अहियरूवसस्सिरीए, कुंडलुज्जोइयाणणे, मउडदित्तसिरए, हारोत्थयमुकयरइयवच्छे पालंबपलंमाण सुकयपडउत्त रिज्जे, मुद्दियापिंगलंगुलीए)। नानामणियों के बने हुए कटकों को-कडो को पहना तथा भुजरक्षक भूषणों को हाथों में पहना। इस तरह शरीरसंपत्ति और વગેરે મણિઓ અને સોનાનાં ઘરેણુઓ પહેરીને અઢાર (૧૮) લડીને હાર, નવ (૯) લડીને અહાર, ત્રણ [૩] લડીને હાર તેમજ ગુખનક એટલે કે ઝુમખાઓ પહેર્યા, તથા કેડમાં લટકતો કંદરે પણ પહેર્યો. આ બધાં ઘરેણાંઓથી તેમનું સુંદર શરીર વધારે શોભી ઉઠયું. ગળામાં ક ઠી, આગળીઓમાં વટીઓ અને સુંદર शरी२ ५२ तेणे सारी रीते 24 मरण। पशु पा. (णाणामामिकडगतुडियथंभियभुए अहिय रूवसस्सिरीए, कुडुलुज्जाइयाणणे मउड़दित्तमिरए,हारो स्थयमुकयरइयवच्छे पालंवपलंबमाणसुकयपड उत्तरिज्जे, मु दयापिंगलंगुलीए) અનેક જાતના મણિઓના બનાવવામાં આવેલા કડાંઓ હાથમાં પહેર્યા તેમજ ભજરક્ષક આભૂષણે હાથમાં પહેર્યા. આ રીતે સુંદર શરીર સપત્તિ અને
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy