SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आताधर्म कथासूत्रे इतिकत्वात्क्वा 'भुजो भुजो अणुवृद्दे' भूयो भूयोऽनुवृंहयति = स्वमफलवर्णनपूर्वकं पुनः पुनः प्रशंसयति ||म्र० ८ ॥ मूलम् - तरणं सा धारिणी देवी सेणिएणं रन्ना एवंवृत्ता समाणी हट्टतुट्टा जाव हिय्या करयल परिग्गहियं जाव अंजलि कट्टु एवं वयासी - एवमेयं देवाशुप्पिया | तहमेयं देवाणुप्पिया | अवितहमेयं देवाणुप्पिया !, असंदिद्धसेयं देवाप्पिया ! इच्छियमेयं देवाशुपिया | पडिच्छियमेयं देवाणुपिया । सच्चेणं एसमडे जं णं तुब्भे वदहति कट्टु तं सुमिणं सम्मं पडिच्छइ, पडिच्छित्ता सेजिएणंरन्ना अव्भणुष्णाया समाणी णाणामणिकणगरयणभत्तिचित्ताओ भदासणाओ अभुट्रेड, असुट्टित्ता जेणेव सएसयणिजे तेणेव उवागच्छइ, उवागच्छित्ता सयंस सयणिजसि निसीयइ, निसीइत्ता एवं वयासी मा से से उत्तमे पहाणे मंगलेसुमिणे अन्नेहिं पावसुमिणेहिं पडिह मिहिति कट्टु देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहि कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ ||सू० ९ ॥ टीका- 'तणं सा' इत्यादि । 'तणं' ततः खलु = तदनु सा धारिणीदेवी = राजी श्रेणिकेन राज्ञा एवम् = पूर्वोक्तरीत्या उक्ता = कथिता सती 'तुट्टा' हृष्टविशेषणों वाला यह स्वप्न देखा है । ऐसा कहकर राजाने स्वप्न फल वर्णनपूर्वक रानी की वार २ प्रशंसा की । ||८|| एणं सा धारिणी देवी इत्यादि टीकार्य - (तरणं) इसके बाद (साधारिणीदेवी) उस धारिणीदेवीने - ( सेणिगणं रन्ना एवं वृत्ता समाणी) जब श्रेणिक राजाने उससे पूर्वोक्तरूप से अणुचूहेड) भाटे हे देवि! तसे 'हार' वगेरे विशेषणोथी युक्त स्वभ लेयु છે. આમ કહીને રાજાએ સ્વપ્ન ફળનુ વર્ણન કરતાં રાણીનાં વારંવાર વખાણુ કર્યાં. પ્રસૂત્ર ૮૫ तणं सा धारिणी देवी इत्यादि टीअर्थ - (न एा) त्यारणाह ( पा चारिणी देवी) धारिणी देवी - ( सेणिएगं रन्ना एवं बुत्ता समाजी) -न्यारे श्रेणि राज्ये तेने पूर्वोत३ मा प्रमाणे त्या १२०
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy