SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०४१ उ.१६९-१९६ शु. शु. रा. कलियो सिद्धत्वम् ७७१ हे भदन्त! अवितथं सर्वथैव सत्यमित्यर्थः 'असंदिद्ध मेयं भंते !' असंदिग्धम्सन्देहरहितं यथा भवेत्तथा एतत् 'इच्छियसेयं भंते !' इच्छितम् अभिलापाविषयीभूतम् एतद् भवदुक्तम् 'पडिच्छियमेयं भंते' प्रतीच्छितं यकगाभिलपितमेतत् । 'इच्छियपडिच्छियमेयं भते' इच्छित प्रतीच्छितमेतत् भदन्त ! 'सच्चेणं एसमडे' हे भदन्त ! देवानुपियेण कथित एपः खलु अर्थः सर्वथैव सत्यः । 'जण्णं तुम्भे वदह' यत् खल्ल यूयं वदथ त्ति कटु' इति कृत्वा-कथयित्वा, इत्यर्थः, 'अपूतिवयणा खलु अरिहंता भगवंतो' अपूति वचनाः खलु अर्हन्तो भगवन्तः । पूतिदोषः सगतो यस्य वचनार इत्थं भूना स्तीर्थकरा भवन्ति, एतादता वचनातिशयत्वं वोधितम्' एवं कथनानन्तरं भगवान् गौतमः 'समणं भगवं महावीरं वंदइ नमसइ' श्रमणं भगवन्तं महावीरं बन्दते नमस्वति 'बंदित्ता नमंसित्ता' वन्दित्वा नमस्थित्वा 'संजमेण तपसा अप्याणं भावे पाणे विहरइ', संयमेन तपसा आत्मानं भावयन् विहरतीति । इति श्री-विश्वविख्यातजावल्लभादिपदभूपितवालब्रह्मचारि - 'जैनाचार्य पूज्यश्री-घासीलालप्रतिविरचितायां श्री भगवतीमत्रस्य' प्रमेयचन्द्रिकाख्यानां व्याख्यायां राशियुग्मशतमेकचत्वारिंशत्तमं शतं समाप्तम् ॥४१॥ ॥ भगवती समाप्ता ॥ आप देवानुप्रियने कहा है वह ऐसा ही है । 'तहमेयं भंते 'हे भदन्त ! यह सर्वथा सत्य ही है । हे भदन्त ! यह असंदिग्ध ही है हे भदन्त ! यह मुझे इष्ट है । हे भदन्त ! यह मुझे स्वीकृत है। 'इच्छियपडिच्छियमेयं भंते !' हे भदन्त । यह सुझे ईच्छित प्रतीच्छित है। 'सच्चेणं एसमजणं तुम्भ वदह' हे भदन्त ! जो आप देवानुप्रियने कहा है ऐला यह अर्थ सर्वथा लत्य ही है 'त्ति कटु' ऐसा कहकर गौतमने 'अपूति वयणा खलु अरिहना' अर्हन्त भावन्त निर्दोष वचनवाले होते हैं इस लिये 'समणं भगवं महावीरं वंदह नमलई' श्रमण भगवान महावीर को तम छे. 'तहमेय भते !' हे मन त सपा सत्य ४ छे , मन मा કથન અસંદિગ્ધ જ છે. સંદેહ વગરનું છે. હે ભગવન તે મને ઈષ્ટ છે કે ભગવદ્ ते ४थन भने स्वीय छे. 'इच्छियपडिच्छियमेय भवे !' उससपनले भने छित प्रतिशत छ. 'सच्चेणं एसमट्टे तुम्भे वदह' 3 मगन माप देवानुप्रिये २ ४स छ, त म छ, अर्थात् सर्वथा सत्य ०१ छ. तिकदृद्ध' मा प्रमाणे ही गौतमामी 'अपूतिबयणा खलु अरिहंता' मत लगवान निषि क्यनाय छ, तथा 'समण भगव महावीर वंदइ नमस'
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy