SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ भगवतीचे छाया--'भवसिद्धिक राशियुग्म कृत्युग्मनिरयिकाः खलु भदन्त ! कुत उत्पद्यन्ते यथा औधिकाः प्रथमका चम्बार उद्देशका स्तथैव निरव शेपम् एते चत्वार उद्देशकाः तदेव भदन्त ! तदेव भदन्त ! इति ॥४१. २९-३२॥ कृष्णलेश्य भवसिद्धिक राशियुग्म कृतयुग्म नरयिकाः खल भदन्त ! कुत उत्पद्यन्ते ? यथा कृष्णले ज्यायां चत्वार उद्देशका भवन्ति तथा-इमेऽपि भवसिद्धिक कृष्णलेश्यैरपि चत्वार उद्देशकाः कर्तव्याः ॥४१.३३-३६। एवं नीललेश्य भवसिद्धिकरपि चत्वार उद्देशकाः कर्तव्याः ॥३७-४०॥ एवं कापोतलेश्यैरपि चत्वार उद्देशकाः ॥४१, ४१-४४॥ तेजोलेश्यैरपि चत्वार उद्देशकाः ॥४१, ४५-४८॥ पदलेश्यैरपि चत्वार उद्देशकाः ॥४१,४९-५२॥ शुक्ललेश्यैरपि चत्वार उद्देशका अधिकसदृशाः । एवमेतेऽपि भवसिद्धिकरपि अष्टाविंशतिरुदेशका भवन्ति । तदेव भदन्त ! तदेवं भदन्त ! इति ॥४१,५३-५३ ॥४१, २९-५६ उदेशकाः समाप्ताः॥ टीका---'भवसिद्धियरासिजुम्म कडजुम्म नेरइयाणं भंते ! कत्रो भववज्जति' भवसिद्धिकराशियुग्म कृतयुग्म नैरयिकाः खलु भदन्त ! कुत उत्पधन्ते किं नैरयिकेभ्यो यावदेवेभ्यः ? इति प्रश्नः, उत्तरमाइ-'जहा' इत्यादि, 'जहा ओहियापढमगा चत्तारि उहेगा' यथा औधिकाः सामान्याः प्रथमका आधा श्चत्वार शतक ४१ उद्देशक २९ से ५६ तक 'भवसिद्धिय रासिजुम्म कडजुम्म नेरझ्याणं भते! कओ उचवज्जति' ___टोकार्थ-हे भदन्त ! राशियुग्म में कृतयुग्म राशिप्रमित भवमिद्धिक नैरयिक किस स्थान विशेष से आकरके उत्पन्न होते हैं क्या वे नैरयिकों में से आकरके उत्पन्न होते हैं अथवा यावत् देवों में से आकरके उत्पन्न होते हैं ? इस प्रश्न के उत्तर में प्रभुश्री कहते -'जहा ओहिया पढमगा चनारि उद्देमगा' 'हे गौतम ! जैसे पहिलेके चार औधिक उद्देशक कहे ઓગણત્રીસમા ઉદ્દેશથી બત્રીસમા સુધીના ચાર ઉદેશાને પ્રારંભ– 'भवसिद्धिय रासिजुम्मकड़जुम्म नेरइयाण' भवे ! कओ उववज्जति' ટીકાથં–હે ભગવન રાશિયુગ્મમાં કૃતયુમ રાશિપ્રમાણવાળા ભવસિદ્ધિક નરયિકે કયા રથાન વિશેષથી આવીને ઉત્પન્ન થાય છે ? શું તેઓ નૈરયિકમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા તિર્યંચાનિકેશમાંથી આવીને ઉત્પન્ન થાય છે? અથવા મનુષ્યમાંથી આવીને ઉત્પન્ન થાય છે? અથવા દેશમાંથી આવીને त्पन्न थाय छ ? मी प्रश्नना उत्तरमा प्रमुश्री ४१ छ -'जहा ओहिया पदमगा
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy