SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ भगवतीय ॥अह १३ -२० उदे पगा' ।।। मूल-काउलेस्लेहि वि एवं चेत्र घत्तारि उद्देसगा कायव्वा । नवरं नेरइयाणं उववाओ जहा रयणप्पभाए। सेसं तं चेव । सेवं भंते ! सेवं भंते ! त्ति ॥१३-१६॥ तेउलेस्ल रासिजुम्म कडजुम्म असुरकुमाराणं भंते ! कओ उववज्जति एवं चेव । नवरं जेसु तेउलेस्ला अस्थि तेसु भाणियव्वं । एवं एए वि कण्हलेस्ला सरिसा चत्तारि उद्देसगा कायव्वा । सेवं भंते ! सेवं भंते ! त्ति ॥४१-२६-२ ॥ छाया--कापोतलेश्यैरपि एवमेव चत्वार उद्देशकाः कर्तव्या । नवरं नैरयिकाणामुपपातो यथा रत्नप्रभायाम् । शेषं तदेव । तदेवं भदन्त ! तदेवं भदन्त ! इति । १३-१६॥ तेजोलेश्या राशियुग्म कृतयुग्मासुरकुमाराः खलु भदन्त ! कुत उत्पद्यन्ते एवमेव । नवरं येपु तेगोलेश्या अस्ति तेषु भणितव्यम् । एवमेतेऽपि कृष्ण लेश्यसदृशाश्चत्वारः उद्देशकाः कर्तव्याः । तदेव भदन्त ! तदेवं भदन्त ! इति ॥ त्रयोदशादारभ्य विशन्त्यतोद्देशकाः समाप्ताः ॥४१।१३-२०॥ टीका--'काउलेसेहि वि एवं चेव चत्तारि उद्देसगा कायदा' यथा कृष्णसेवं भते । त्ति' हे भदन्त ! आपका कड़ा हुआ यह सब विषय सर्वथा सत्य ही है २ । इस प्रकार कहकर गौतमने प्रमुश्री को वन्दना की और नमस्कार किया। वन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। ॥ ४१ वे शतक का ९ से १२ उद्देशक समाप्त ।। ॥ शतक ४१ उद्देशक १३ से २० तक॥ 'काउलेस्लेहिं वि एवं चेव चत्तारि उद्देसगा कायव्वा' इत्यादि । टीकार्थ--कापोतलेश्यावाले नैरयिकों के सम्बन्ध में भी कृष्णलेश्या 'सेव भते ! सेव भते ! ति सावन भाये ४९८ मा तमाम विषय સર્વથા સત્ય જ છે. ૨ આ પ્રમાણે કહીને વંદના નમસ્કાર કરી ગૌતમસ્વામી તપ અને સંયમથી પોતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. નવમા ઉદ્દેશથી બારમા સુધીના ચાર ઉદેશાઓ સમાપ્ત ૪૧-૯-૧૨ તેરમા ઉદ્દેશથી સેળમા સુધીના ચાર ઉદેશાઓને પ્રારંભ टीआय-'कण्हलेस्से हिं वि एवं चेव चचारि उद्देसगा कायव्वा' पति
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy