SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ 1 ६८८ 1 भगवती सूत्रे चालीसइमे सए सोलसमं सन्निमहाजुम्मसयं समत्तं छायः -- कृष्ण लेश्याश्वसिद्धिक कृतयुग्मकृतयुग्म संज्ञि पञ्चेन्द्रियाः खल भदन्त ! कुत उत्पद्यन्ते यथा एतेषामेव औधिकशतं तथा कृष्णलेश्यशतमपि । नेवरं ते खलु भदन्त ! जीवाः कृष्णलेश्यशते शेषं तदेव । तदेव भदन्त । तदेव भदन्त । इति । | 'अह सोलसमं सनिमहाजुम्मस' ॥ मूलम् -- कण्हलेस अभवसिद्धिय कडजुम्मकडजुम्म सन्नि पंचिदियाणं भंते! कओ उववज्जति ? जहा एएसि वेव ओहिय सयं तहा कण्हलेस सयं पि । नवरं ते णं भंते! जीवा कण्ह लेस्सा हंता कण्हलेस्सा संचिणा ठिईय जहा कण्हलेस्ससए सेतं तं चैव । सेवं भंते! सेवं भंते! ति । द्वितीयमनवसिद्धिकशतं समाप्तम् ॥ ॥ चत्वारिंशत्तमे शव के पोडशं संज्ञिमहायुग्मशतं समाप्तम् ॥ टीका - - ' कण्हलेस अभवसिद्धिय कडजुम्मकडजुम्म सन्निपंचिदियाणं भंते! कओ उववज्र्ज्जति' कृष्णलेश्याभवसिद्धिककृतयुग्म कृतयुग्मसंज्ञिपञ्चेन्द्रियाः खलु भदन्त ! जीवाः कुत आगत्योत्पद्यन्ते किं नैरयिकेभ्य आगत्य यावत् देवेभ्यो वा आगत्य समुत्पद्यन्ते इति प्रश्नः, उत्तरमाह अतिदेशद्वारेण सोलहवां संज्ञिमहायुग्मशतक 'कण्डलेस्स अभवसिद्धिय कडजुम्मकडजुम्म सन्नि पंचिदियाण भंते! कओ उववज्जति' टीकार्थ - - हे भदन्त ! कृतयुग्मकृतयुग्म राशिप्रमित कृष्णलेइयाबाले अभयसिद्धिक संज्ञीपश्ञ्चेन्द्रिय जीव किस स्थानविशेष से आकर के उत्पन्न होते हैं ? क्या वे नैरधिकों में से आकरके उत्पन्न होते हैं ? अथवा यावत् देवों में से आकरके उत्पन्न होते हैं ? अतिदेशद्वारा इस સેાળમા સજ્ઞિ મહ'યુગ્મ શતકના પ્રારંભ- 'कण्ड्लेस्स्व अभवसिद्धियकड जुम्मकडजुम्म सन्निपंचिदियाण' भते ! कओ उववज्जति' ટીકા-હે ભગવન કૃતયુગ્મ મૃતયુગ્મ રાશિપ્રમાણવાળા કૃષ્ણલેશ્યાવાળા અભવસિદ્ધિક સ'જ્ઞિપ ચેન્દ્રિય જીવ કયા સ્થાનવિશેષથી આવીને ઉત્પન્ન થાય છે? શું તે નૈરિયકામાંથી આવીને ઉત્પન્ન થાય છે? અથા તિય ચાનિકમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા મનુષ્યેામાંથી આવીને ઉત્પન્ન થાય છે ?
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy