SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०४० अ.श.११-१४ भवसिद्धिकसप्तशतकानि ७५ भदन्त ! तदेवं भदन्त ! इति, हे भदन्त । नीललेश्य भवसिद्रिकविषये यद् देवानुपियेण कथितं तत्सर्वं सर्वथैव सत्यमिति कथयित्वा गीतमो यावत् यथासुखं विहरतीति ॥ ॥ चत्वारिंशत्तमे शतके दशम मंज्ञिमहायुग्मशतं समाप्तम् ।।४०।१०॥ ११-१४ संनिमहाजुम्मसयाई' मूलम्-एवं जहा ओहियाणं सन्नि पंचिंदियाणं लत्त सयाणि भणियाणि एवं अवसिद्धिएहि वि लत्त सयाणि कायव्वाणि । नवरं सत्तसु वि सएसु सब पाणा० जाव णो इण्टे समटे, सेसं तं चेव । सेवं भंते ! सेवं भंते ! त्ति। भवसिद्धिय सया समत्ता चत्तालीसइमे सए ११-१४ सन्निमहाजुम्मसयाणि लसत्ताणि छाया--एवं चौधिकानि संज्ञिपञ्चेन्द्रियाणां सप्त शतानि भणितानि वं भवसिद्धिकैरपि सप्तशतानि कर्त्तव्यानि । नवरं सप्तस्वपि शतेषु सर्वेशणा यात् नायमर्थः समर्थः । शेपं तदेव । तदेव भदन्त ! तदेवं भदन्त ! इति ।। ॥ भवसिद्धिकशतानि समाप्तानि ॥ चत्वारिंशत्तमे शतके एकादशादारभ्य चतुर्दश संज्ञिमहायुग्मशतं समाप्तम् । ४०।११-१४। वन्दना की और नमस्कार किया। वन्दना नमस्कार कर फिर वे संयन और तप से आत्मा को भाविन करते हुए अपने स्थान पर विराजमान हो गये। ॥४० वें शतक में यह १० वां संज्ञि महायुग्म शत समाप्त ४०-१०॥ शतक ४० ग्यारहवां, चारहवां, तेरहवां, और चौदहन, महायुग्म शत "एवं जहा ओहियाणि सनिपचिंदियाण सत्त लयाणि भणियाणि एवं भवसिद्धिएहि वि सत्त सथाणि कायव्वाणि ।४०-१०॥ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. ચાળીસમા શતકમાં આ દસમું સંમિહાયુગ્મ શતક સમાપ્ત ૪૦-૧૦ અગ્યારમા બારમા તેરમા ચૌદમાં મહાયુને પ્રારંભ–एवं जहा ओहियाणि सन्नि पचिदियाण सत्त सवाणि भणियाणि एवं भवसिद्धिए हि वि सत्त सयाणि कायवाणि'
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy