SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ traft aौका श०४० अ. श. ७ शुक्ललेश्य संशिमहायुग्मशतम् ६६५ तं कृष्णले पात ज्ञातव्यं तत्राह - ' जाव' इत्यादि, 'जाब अनंतखुत्तों' यात्रदनन्तकृत्वः उपपात दारभ्य अथ भदन्त ! सर्वे प्राणाः यावत्सर्वे सत्त्वाः कृष्णादिश्यतया समुपूर्वाः किम् ? गौतम ! सर्वे माणाः यावत्सर्वे सच्चाः असकृत् अनन्तकृत्वो वा समुत्पन्नपूत्र : कृष्णलेश्यादि लेश्यतया, एतत्पर्यन्तं ज्ञातव्यमिति 'सेवं भवे ! सेवं भवे । त्ति' तदेव भदन्त ! तदेव भदन्त । इति ॥ ॥ चत्वारिंशत्तमे शतके पष्ठं संज्ञिमहायुग्मशतं समाप्तम् ||४०|६|| || 'अह सत्तमं सम्निमदा जुम्मसयं मूलम् - सुक्कलेस्ससयं जहा ओहिसयं । नवरं संचिट्टणा ठिई जहा कण्हलेस ए सेसं तहेव जाव अनंतखुत्तो । सेवं भंते! सेवं भंते! त्ति ॥ तालीस मे स सत्तमं सन्नि महाजुम्मसयं समत्तं ॥४०- ७॥ छाया -- शुक्ललेश्यशतं यथौधिकशतम् । नवरं संस्थाना स्थितिथ यथाकृष्णलेश्यशते । शेषं तथैव यावदनन्तकृत्वः । तदेव भदन्त ! तदेवं मदन्त ! इति ॥ चत्वारिंशत्तमें शतके सप्तमं संक्षिमहायुग्मशतं समाप्तम् ||४०|७|| यहां कहना 'सेव भंते । सेवं भंते । त्ति' हे भदन्त ! जैसा आपने यह कहा है वह सर्वथा सत्य ही हैं २ | इस प्रकार कहकर गौतमने प्रभुश्री को वन्दना की और नमस्कार किया । वन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये । ४० वे शतक में यह छडा संज्ञि महायुग्म शत समाप्त हुआ ||४० - ६ ॥ शतक ४० सातवा संज्ञि महायुग्म शत 'सुक्कलेस' जहा ओहिसय' इत्यादि० 'सेव ं भवे ! सेव' भंते! त्ति' से लगवन् यी विषयमा आय हेवानुप्रिये જે પ્રમાણેનુ કથન કરેલ છે, તે સઘળું કથન સથા સત્ય જ છે, હે ભગવન આપ દેવાનુપ્રિનું સઘળું કથન સથા સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી સંયમ અને તપથી પાતાના આત્માને ભાવિત કરતા થકા પેાતાના સ્થાન પર બિરાજમાન થયા. સૂ॰ા ચાળીસમાં શતકમાં છટ્ઠ' સન્નિ મહાયુગ્મ શતક સમાપ્ત ૫૪૦-૬૫ સાતમા સૌના મહાયુગ્મ શતકના પ્રારંભ--- 'सुक्कलेरसस' जहा ओहिसय' इत्यादि भ० ८५
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy