SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ६४५ प्रमेयचन्द्रिका ठीका श०४० भ. श. २ कृष्णलेश्य कृ. कृ. संशिपञ्चेन्द्रियाः उत्पद्यन्ते । यथा संज्ञिपञ्चेन्द्रियमथमसमयोदेशके तथैव निरवशेषम् | नवरं ते खलु भदन्त ! जीवाः कृष्णलेश्याः ? हन्त कृष्णलेश्याः । शेषं तदेव । एवं षोडशस्वपियुग्मे । तदेवं भदन्त । तदेवं भदन्त । इति । एवमेतेऽपि एकादशापि उद्देशकाः कृष्णश्यते ! प्रथमतृतीयपञ्चमाः सदृशगमाः, शेषा अष्टावपि एकगमाः । तदेवं भदन्त । तदेवं मदन्त । इति ॥४०॥३॥ ॥ चत्वारिंशत्तमे शतके द्वितीयं संज्ञि महायुग्मशतं समाप्तम् ||४० ३ || टीका -- ' कण्हलेस कडजुम्मकडजुम्म सन्निपंचिदिया णं भंते ! कओ उवत्र ज्जति' कृष्णलेश्य कृतयुग्मकृतयुग्म संज्ञिपञ्चेन्द्रियाः खलु भदन्त ! कुन उत्पद्यन्ते ? किं नैरयिकेभ्यो यावत् देवेम्पो वोत्पद्यन्ते इति प्रश्नः, उत्तरमाह पूर्वातिदेशेन'तहेव' इत्यादि, 'तत्र पढमुद्देसए सन्नीणं' तथैव यथा प्रथमोद्देश के संज्ञिनाम्, संज्ञिनां चत्वारिंशत्तमशतकस्य प्रथमोद्देशे येन रूपेणोपपान चतुर्गतिभ्यः कथित ॥ द्वितीय कृष्णलेश्य संज्ञिपचेन्द्रिय महायुग्म शत ॥ 'कण्हलेस फडजुम्मकडजुम्म सम्न्नि पचिदिया णं भंते । इत्यादि टीकार्य - हे भदन्त | कृष्णलेण्यावाले कृतयुग्म कृतयुग्म राशिप्रमाण संज्ञिपवेन्द्रिय जीव किस स्थान विशेष से आकर के उत्पन्न होते हैं ? क्या वे नैरमिकों में से भाकर के उत्पन्न होते हैं ? अथवा तिर्यग्योनिकों में से आकर के उत्पन्न होते हैं ? अथवा मनुष्यों में से आकर के उत्पन्न होते हैं ? अथवा देवों में से आकर के उत्पन्न होते हैं ? अतिदेश द्वारा इसके उत्तर में प्रभुश्री कहते हैं - 'तहेव जहा पढमुद्देसए सन्नीण" हे गौतम | जैसा संज्ञी जीवों के सम्बन्ध में प्रथम उद्देशक कहा गया है वैसा ही यहां पर भी कह लेना चाहिये । ४० वे शतक ખીજા કૃષ્ણુવેશ્યા સંન્નિ પચેન્દ્રિય મહાયુગ્મ શતકના પ્રારભ 'कण्ड्लेस्स कब्जुम्मकडजुम्म सन्निपचिदियाण' भंते ! त्याहि હે ભગવન્ ક્રુષ્ણુલેશ્યાવાળા મૃતયુગ્મ મૃતયુગ્મ રાશિવાળા સ`જ્ઞિ પ ંચેન્દ્રિય જીવા કયા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે ? શુ તેએ નૅરિયકામાંથી શાવીને ઉત્પન્ન થાય છે ? અથવા તિય ચર્ચાનિકમાંથી આવીને ઉત્પન્ન થાય છે? અથવા મનુષ્યમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા દેવામાંથી આવીને ઉત્પન્ન थाय छे ? या प्रश्नना उत्तरमां प्रभुश्री हे- 'तहेव जहा पढमुद्देसए सन्नीण" हे गौतम । सज्ञी भवाना संघभां पडेला ઉદ્દેશામાં જે પ્રમાણેનુ કથન કરવામાં આવેલ છે, એજ પ્રમાથેનુ કથન અહિયાં પણ કહેવું જોઈએ. ૪૦ ચાળીસમા શતકના પહેલા ઉદ્દેશામાં ચારે
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy